This page has not been fully proofread.

।१८०]
 
महानाटकम् ।
 
श्रवोलाया प्राकृषि नागच्छति सुग्रोवे रामचरितम् ।
ततो राम्रो महातेजा लक्ष्मणं समुपाह्वयत् ।
सुग्रोवं प्रेषयामास स्कन्धावारं चकार सः ॥ १३ ॥
श्रीमद्रामो वनस्थः कपिवरनगरे लक्ष्मणः प्रेषितोऽहं
किष्किन्ध्याहारमागा रघुपतिवचना लक्ष्मणस्तं जगाद ।
 
रामेति वाक्यं हसति कपिवरो रामनामा किमेतत्
कस्मात् किंवा प्रमेयं सचकितमनसा विस्मितोऽसौ प्रमत्तः ॥१४॥
 
रावण विरत: मृगया चरतः तस्य ताम अबलाम् अहरथ
जहार चइत्येवं सुविपुला सुमहतीं विस्फारितां विस्तृत
जनाना महथा सलाखतः आकयत सौमित्र: लक्ष्मणस्य
क धनु, धनुः धनुरिति व्यग्राः सत्वरा गिर वाच वः युमान्
पान्तु रचन्तु । जटोक्तिरियम् । शार्दूलविक्रीड़ितं वृत्तम् ॥ १२ ॥
 
व्रत इति । तत. वर्षापगमानन्तरं महातेजा राम.
लक्ष्मणं समुपाह्वयत् समाजुहाव, सुग्रीवं प्रतीति शेषः, प्रेषया
मास चेत्यध्याहायें, स लक्ष्मणः स्कन्धावा युद्धोद्योगार्थं व्यापार-
मित्यर्थ चकार कृतवान् । अनुष्टुप् वृत्तम् ॥ १३ ॥
 
श्रमी
 
श्रीमदिति । श्रीमान् रामः वनस्य अरण्ये स्थित, अहं
लक्ष्मण कपिवरस्य मृग्रोवस्य नगरे प्रेषितः प्रेरितः, (रामेणेति
शेष ।
रघुपते. रामस्य वचनात् किष्किन्ध्याहारम् भागाम्
आगतवानम्मि इति लक्ष्मणः तं सुग्रीवं जगाद उक्तवान् । अमो
प्रमत्त, 'राज्यैश्वय्ये नाभादिति भाव, कपिवर मुग्रोवः रामेति
वाक्यं वा विस्मित: विष्मयान्वित मन् सचकितमनसा
चमत्कृतचित्तेन रामनामा, कयिदिति शेषः एतत् किम् ?
कष्मात् किमर्थम् ? किं या प्रमेयं काव्यम ? इति सक्कोति
 
+