This page has not been fully proofread.

[१८८]
 
महानाटकम् ।
 

 
कार्येषु मन्त्री, करणेषु दासी, धर्मेषु पत्नी, सहने धरिखो ।
सेहेषु माता, भयनेषु वेश्या, रङ्गे सखी लक्ष्मण सा प्रिया मे ॥६॥
जीवातु' कुसुमायुधस्य भुवने, सोमन्तिनीनां शिरो
रत्नं मत्कुलदेवता प्रतिनिधिनेत्रोत्सवः कामिनाम् ।
माद्यद्दन्तिनितान्तमन्दगमना सा मे प्रिया जानको
सौमित्रे । भतपत्रशत्रुवदना कुवाधुना सौदति १ ॥ १० ॥
 
कुसुमे एते इति भ्रमेष गण्डयोः कपोलयोः तथा बान्धवजन
व्यामोहजातस्पृहा बान्धवजना, स्वजातीया इत्यर्थ, एते इति
व्यामोहेन विमुग्धतया जाता या सहा तसईच्छा तथा
हेतुना कवरोषु केशपाशेषु लोयन्ते लयं गच्छन्ति, अन्त
प्रविशन्तोत्यर्थ अत कियन्ति स्थानानि रतिप्यसि ? एभ्य
इति भाव । शार्दूलविक्रीडितं वृत्तम् ॥ ८॥
कार्येविति। हे लक्ष्मण सा मे मम प्रिया कान्ता काव्येषु
 
.
 
कर्त्तव्यार्थषु मन्त्रो सचिव करणेषु मासारिकव्यापारानुठानेषु
 
J
 
+
 
दासो किडरी धर्मेषु धर्मलत्येषु पो (सस्तोको धर्ममाचरेत्
इति सपत्नीकत्वश्रुतेरिति भाव सहने चमाया सहिष्णुतायां
धरित्रो पृथिवो, पृथिवो यथा कस्यापि अपराधं न गृह्णाति
तथा सा ममेति भाव., स्रेहेषु माता जननो, माता यथा
पुत्राय त्रिवति तथा सा महामिति भावः गयनेषु भय्यास
वेश्या वाराङ्गना, (यया वारनारी कामिनं नानारय प्रोग्यति
तथा सा भामिति भाव, र परिहासादि नम्मव्यापारे मुखी
महश्वरी । इन्द्रवत्रा वृत्तम् ॥ ८ ॥
 
जीवातुरिति । हे मोमिने
कामस्य जोवातजवनीपवं,
 
भुवने जगति कुसमायुधस्य
"नीवासर्जीवनोपम" इत्यमर,
 
4