This page has not been fully proofread.

पञ्चमोऽद्धः ।
 
कामं सन्तु दृढ़ कठोरहृदयो रामोऽस्मि सर्वं महे,
 
J
 
वैदेहो तु कथं भविष्यति, हहा हा देवि! धीरा भव ॥ ७ ॥
नीलेन्दोवरशडया नयनयोर्बंन्धुकबुड्याऽधरे,
 
पाणी पद्मधिया, मधूककुसुमभ्रान्त्या तथा गण्डयोः ।
लीयन्ते कवरीषु बान्धवजनव्यामोह नातस्पृहा,
दुर्वारा मधुपाः कियन्ति तरुणि ! स्थानानि रतिप्यमि
 
[१८७]
 
1
 
स्निग्धेति । धना मेघाः स्निग्धाभि: श्यामलाभिः कान्तिभिः
लिप्तम् आच्छादितं वियत् प्राकाणं ये: तथाभूताः, "विद्यत्
विष्णुपदं वापि पुंस्याकागविहायमो" इत्यमरः, तथा वेलन्त्यः
मञ्चरन्त्यः वलाकाः वकपतयः येषु तथाविधाः, वाताः वायवः
शौकरिणः, "गोकरोऽयणः सृतः" इत्यमरः, तदन्तः पयोद :
मेघः सुहृत् येषां ते पयोदसुहट : मयूरा इत्यर्थः, तेषाम् आनन्देन
केका: शन्दविशेषाः यासु ता: कैला: क्रोडनानि कामं सभ्यक्
सन्तु भवन्तु, दृढ़ यथा तथा कठोरं कठिनं हृदयं यस मः
रामः अस्मि भवामि, अतः सर्वमेतदिति शेषः, महे मोठं,
शकोमोत्यर्थः, तु किन्तु वैदेहो सोता कथं भविष्यति तोव
हृदुत्वात् नैव सोढुं शच्यतीत्यर्थ:, हा इति खेदे, हा देवि
धोरा कयश्चित् महनशीलेत्यर्थः, भव । शार्दूलविक्रीड़ित
 
वृत्तम् ॥ ७ ॥
 
!
 
नोलेति । हे तरुपि ! यौवनभृतशरीरे ! दुर्गारा वार
यितुमशक्या मधुपाः भ्रमरा: नोलेन्दीवरगया एते नोलो-
त्पले इति भ्रमेणेत्यर्थः, नयनयोः ववेति सर्वत्र योल्यं, वन्चूक
वुझा बन्धककुसुममेतदिति धिया अधरे, पद्मधिया कमल-
मिटमिति बोधेन पाणी करे मधककुसुमभ्रान्त्या मधूक-