This page has not been fully proofread.

[१८६]
 
महानाटकम् ।
 
मन्द मरुद्दहति, गर्जति वारिवाहो,
विद्युलता स्फरति, कूजति नीलकण्ठ
एतावति व्यतिकरे रघुनन्दनस्य
मूच्चैव केवलमभूदवलम्बनाय ॥ ५ ॥
राम । पूर्व पुरारिधनुषो निनदेन कष्टं
 
रामं मुनिं रणमुखे परितो विलोक्य ।
शङ्खामथाङ्कपरितप्तमुखारविन्दां
 
तामेव मैथिलसुतां सततं स्मरामि ॥ ६ ॥
वेल्लइलाका घना,
 
याता शौकरियोदसुहृदामानन्दकेका कला: ।
 
विग्धण्यामलकान्तिलिप्तवियतो
 
मन्द मिति । मरुत् वायु मन्दं वहति, वारिवाह, मेघ
गर्जति विद्यलता तडिद्रपा वन्नी सुरति राजते, नीलकण्ठो
मयूर कृजति नदति, "मयूरो घहियो वर्हो नोलकण्ठो भुजङ्ग
भुफ्" इत्यमर, एतायति उताप्रकारे व्यतिकरे अवस्थायां
मूर्च्छा एव रघुनन्दनस्य रामस्य केवलम् अवलम्बनाय जीवन
रक्षणाय प्रभूत् (मर्येषामेवैर्तपा ममुद्दोपकत्वात् मोह एव
रामस्य विरहव्यथा व्यनारायदिति भावः । वसन्ततिलक
वृतम् ॥ ५ ॥
 
पूर्वमिति । पूर्ये प्राक् पुरारि: हरः तस्य धनु, तस्य निना
देन अझनध्वानेन परित, सर्वत बट कुपितं मुनिं रामं
भार्गवं रणमुग्वे मंग्रामगिरमि विलोक्य दृष्टा गड़ा नाम एव
शशाइयन्द्रः सेन परितम मानं मुखमेव भरविन्दं पद्म यस्या
तयाभूतां तामेय मैथिलसुता मोतां मततं मरामि । वमन्त
तिलकं प्रम