This page has not been fully proofread.

पञ्चमोऽद्धः ।
 
एते ते दुरतिक्रमक्लम मिलहर्मोर्मिमम्मैच्चिदः
कादम्वेन रजोभरेष ककुभो रुन्धन्ति भज्मानिलाः ।
घोरास्ताइनरूढ़नीरदघटा संघट्टनीलीभवद्
 
व्योमस्फोटकटाइजातकपयो वेणोकणग्राहियः ॥ ४ ॥
 
॥४॥
 
[९८५]
 
नितराम् आकुलः सन् मुहुः पुनः पुनः घनस्तनितं मेघगर्जितं
युवा अतिशयेन आकर्ण्य किमपि किमपि ध्यायन्
श्रुत्वा
चिन्तयन् न याति न गच्छति न तिष्ठति, गन्तुं स्थातुं ध्यमपि न
शमोतीति भावः । हरियो वृत्तं – "नसमरसला गः पड़ वेदईये-
हरियो मता" इति लक्षणात् ॥ ३ ॥
 
एते इति । दुरतिक्रमेण दुःशमनोयेन क्रमेन श्रमेण
मिलन् सङ्गच्छन् यः घमं ग्रोमः तम्य ऊर्मिस्तरङ्गः तस्या
सम्म हिन्दन्तीति तथोक्का: योष्मातिगयमन्तापहारिण इति
यावत्) धौरा भोषणा : ताडनेन पवनस्याघातेनेति भाव, कढ़ा
 
प्रखरचलिता या नोरदघटा: मेघवृन्दानि तासा सोन
सङ्घर्पेण अनीलं नोलं भवदिति नीलीभवत् यत् व्योम आकाणं
तदेव स्फुटतोति स्फोट: स चासौ कटाइश्चेति तयोतः सच्छिद्र
इत्यर्थः, कटाहः तस्मात् जातान्येव जातकानि निर्गलिता
नीत्यर्थः, यानि पयांसि जलानि तेषां वेण्या : प्रवाहस्य कप्पान्
विन्टून् गृहन्तीति तथोक्ताः एते ते झानिला: सगर्जित-
वात्या इत्यर्थः, कादम्बेन कदम्यपुष्पसम्बन्धिमा रजोभरेण धूलि-
निचयेन ककुभ: दिशः रुन्धन्ति श्रवन्ति । दुरतिक्रमा इति
पाठे दु:महा इत्यर्थः । घोरास्ताडनेत्यव गाढ़ाखेड़नेति पाठे
गाढ़ेन अत्यन्तेन आम्ब्रेडनेन सञ्चालनेनेत्यर्थः । शार्दूलविक्रोड़िसं
 
वृत्तम् ॥ ४ ॥