This page has not been fully proofread.

[१८२]
 
महानाटकम् ।
 
महावीरोचितां गतिं गच्छामि । अयं वत्सोऽङ्ग दस्तव दाम
 

 
एवेति स्वर्गारोहणं नाटयति ।
 
सद्यो निर्भिध बाणैः समरभुवि तदा बालिनं रामचन्द्रः
किष्किन्ध्याराज्यमाजानिकमथ मददौ तत्र सुग्रीवहस्ते ।
 
वर्षाकालं घनालोधनरबदलितोद्दाम दिकचक्रवालं
क्षेतुं वासं वितेने शिखरवनतटे माल्यवत्पर्वतस्य ॥ ७८ ॥
राज्ये सुग्रोक्मादौ सदयितमभिपिच्याइदं यौवराज्ये
राम: सैनाधिपत्ये सपवनतनयान् वानरेन्द्रान् प्रतस्थे ।
लां सन्त्यज्य यद्धां तदनु कपिभटेर्माल्यवत्युत्तमाद्री
वर्षाकालं गमयितुमचिरात् मन्विभिः मम्मतोऽभूत् ॥ ७८ ॥
 
सद्य इति । रामचन्द्रः तदा समरभुवि रणभूमी सद्यः
बाणे: बालिनं निर्भिद्य निपात्य अथानन्तरं तत्र तस्मिन्
सुग्रोवहस्ते आजनिक प्रतिसं, यहा का इति सहार्थमव्ययम्,
मा मह जाययेति भाजानिक्रं, जायाया जानिरादेशः, भार्या-
महिमित्यर्थः, किन्याराज्यं ददौ । प्रनालीनां मेघसङ्घानां
घनन गभीरेण रवेण दलितं स्तब्यीकृतम् उद्दामम् उत्कर्ट
दिशा चक्रयालं मण्डलं यस्मिन् से वर्षाकालं तेतुम् पति-
वाइयितुं मास्यवत्पर्यंतम्य शिखरे यत् वनं तस्य तटे मान्तदेगे
वासम् अवस्थितिं वितेने कृतवान्। सन्धरा वृत्तम् ॥ ७८ ॥
 
राज्ये इति । रामः चादी प्रयतः राजे किष्किन्ध्याया
मित्यर्थः दयिता कासा तथा मह धर्तमानं मदविसं सभायें-
मित्यर्थः, सुग्रीवं, योयराज्ये भदं, मेनाधिपत्ये मपयनतमयान्
हनुमत्प्रभृतीन घानरेट्रान कपिप्रयशन अभिविष्य तदनु
मदनन्तर कपिभट: वानरपोर: महगो भर्य सत्यन्ध