This page has not been fully proofread.

चतुर्थोऽवः ।
 
अतिक्रान्तस्य ते धर्मं कामवृत्तस्य वानर । ।
भ्रावभार्थ्याभिमपैऽस्मिन् दण्डोऽयं प्रतिपादितः ॥ ७६ ॥
न च ते मध्ये पापं क्षत्रियोऽहं कुलोद्रतः ।
तदनं परितापेन स्वर्ग गच्छ कपीश्वर । ॥ ७ ॥
 
बालो । सोऽहं थोमतो रघुवभावतंसस्य भवतः प्रसादात्
 
• [१८१]
 
वाहीः स्थमा स्थैर्य, चित्रकारित्वमिति भाव यस्य तादृशम्
आखण्डलं सुरपतिं दुर्यशोभागिन पराभूतमिति भाव, चक्रे
कृतवान् इति यत्, हे वोर । त्वया रावण कचा मुजामूलमेव
गर्न, तस्य कुन्नोरता कर्कटता गमयता मता तत् सैंमृष्टं परि
शोधितम्, अहो आश्चर्य सत्पुत्रता उत्कृष्टपुत्रशान्निता विशल्य-
करणो गल्योहारकारिणो मनोदु खनिराकरणोति
 
यावत्,
 
शोभते
 
जाति इति यावत् । त्वया सत्पुत्रेण भगवान्
देवेन्द्रः रावणिकृतपराभवदुःख भुमोचेति भाव । शार्दूल
विक्रीडित वृत्तम् ॥ ५ ॥
 

 
किन्तु - प्रतिक्रान्तस्येति । है वानर । धम्मम् अति-
क्रान्तस्य उन्नहितवत. कामवृत्तस्य स्वेच्छाचारिण ते तब
अस्मिन् भ्रातु सुग्रीवस्य भार्याभिमपें भार्ग्याहरणे अय दण्डः
प्राणान्तरूप इत्यर्थः, प्रतिपादित ऊत, मयेति शेषः ॥ २६ ॥
 
+
 
न चेति । यतः अहं कुलीहत, महाकुलप्रसूत क्षत्रिय,
अतः ते तव पामं - भ्रातृभागहरणरूपमिति भावः, न च
मर्पये नैव चमे, महाकुलमस्ताना क्षत्रियाण दुष्टनिग्रह-
मिष्टपालन रूपधम्मेव त्वादिति भाव, तत् तस्मात्, हे कपोश्वर !
परितापेन सन्तापेन श्रलं सन्ताप मा कुर्वित्यर्य, खगें गच्छ ।
अनुष्टुप् वृत्तम् ॥ ७ ॥
 
,