This page has not been fully proofread.

[१८०].
 
महानाटकम् ।
 
भुक्ताफलाय करिणं हरिणं पलाय
सिंह निहन्ति भुजविक्रमसूचनाय ।
का नोतिरोतिरियती रघुवशवीर ।
 
1 8
 
शाखामृगे जरति यस्तव बापमोक्षं १ ॥ २४ ॥
रामः सकरुणम् ।
 
शस्त्रौघप्रमोण रावणरसौ यहुर्यगोभागिनं
 
चक्रे गाल मगापयन्त्रितभुजस्थेमानमा खण्डलम् ।
कचागर्त्तकुलोग्ता गमयता वोर । त्वया रावणं
!
तत् म॑मृष्टमहो! विश्लपकरणो जागर्त्ति सत्पुत्रता ॥ ७५ ॥
 
इत्यर्थः प्रत कस्मात् हैतो अपराध दोष विना हत. अ-
मिति शेष,
विना दोपेण मां कथ इतवानसीत्यर्थ । अनु
टुप् वृत्तम् ॥ ७३ ॥
 
मुक्ताफलायेति । मुक्ताफलाय मौक्तिक लाभार्थमित्यर्थः,
करिण हस्तिनं, पलाय मोसाय मांसलाभार्थमित्यर्थः, हरियं
मृर्ग, भुजविक्रमसूचनाय बाहुबलप्रकटनाथ सिंह निहन्ति
हिनस्ति, जन इति शेप., हे रघुवशवोर ! जरति जो
स्थविरे इत्यर्थ., गाग्वान्नगे वानरे तव य, बापमोच नर
निक्षेप: इयतो एवंरूपा नोतिरीति नीतिमम्मत: भाचार का १
कया मोत्या प्रचलितयेति यावत् । (गोखामृगधे न किमपि
 
फलमिति भावः । वमन्तसिन्दकं वृत्तम् ॥ ७४ ॥
 
*
 
यस्तोघेति । अमो रावणस्य अपत्यं पुमान् रायणिः
इन्द्रजित शोधप्रसरेण गम्ब्रममुहवर्धपेन गोतमस्य भहल्या-
पर्तरिति भाष, गापेन महत्वाधर्पण जनितम, लं पोरुप
 
to
 
होनो भव" इत्येषंकपणेति भावः, यन्त्रितः निरुद्धः भुजयो.