This page has not been fully proofread.

[१७६]
लक्ष्मण:
 
महानाटकम् ।
 
। पृथिव्या चतुरन्ताया नास्ति बालिसमो बलो ।
वचसानेन लोकाना शतिव्यो महेन्द्रजः ॥ ६८ ॥
राम. स हासम्

 
मा भैषोर्मयि सौमित्रे राघवेऽधिज्यधन्वनि ।
मता देहं परित्यज्य निर्गच्छत्यमतो भयम् ॥ ७० ॥
 
H
 
आशिषं पठतोति प्रामुक्तपद्येनान्वयः । का मेत्या, नानेति । -
अद्य नाना विविधा नाराचधारा अस्तविशेषधारा मानया
श्रेणीक्रमेण अवतीर्णा पतिता सतो आतापिन सम्यक् सन्ता
पिन पापिन कलिकलाशालिन विवादाशशोभिन सतत-
विरोधिन इति यावत् अस्य बालिन प्राणान् हरतु नाशयतु ।
(निजरमणरतातापिन इत्यस्यैकपदले निजरमणे रतं सुरत-
सम्भोग तस्य त्रातापिन प्रतिबन्धिन इत्यर्थः । गिरिशिखर
चरा स्रस्तधम्मिल्लभारा शोकाधिप्राप्तपारेति पाठान्तरम् ।
नानेत्यत्र नारेति पाठे नरस्य रामस्य इयं नारा रामसम्बन्धि
नोत्यर्थ । कलिकलाशालिन इत्यत्व किलकिलाशालिन इति
पाठे किलकिलेति वानरजातोयशब्द विशेष:, तच्छालिन, तहस
इत्यर्थ । स्रग्धरा वृत्तम् ॥ ६८ ॥
 
पृथिव्यामिति । चत्वार ममुद्रा इति भावः, अन्ता यस्या
तस्यां पृथिव्या बालिना सम तुल्य वली वलवान् नास्ति
अनेन लोकानां वचसा वाक्येन महेन्द्रज इन्द्रतनयः वालीत्यर्थं,
गतिव्य भयहेतुतया गण्य इत्यर्थ । अनुष्टुप् वृत्तम् ॥ ८ ॥
 
मेति । हे मौमिळे । लक्ष्मण ! राघवे रघुवगजे मयि
अधिज्यधन्वनि भारोपितकार्मुके सति मा भैपो भयं मा कुरु,