This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
हा राम ! प्राणनाथेत्यहह जहि रिपुं लक्ष्मणेनालपन्तो
यानीमानीति तानि चिपति रघुपुर, कापि रामाञ्जनेयः ॥६४॥
 
तालवेधसमये योरामो त्राणं प्रति ।
 
भावोऽनिशं कुशिकनन्दनपादयो में,
यद्यस्माहं दिजतिरस्कृतिरोपहोन: ।
 
नान्याङ्गनासु च मन, शर । सप्त तालान्
भित्त्वा तदा प्रविश भूतलमभ्यगाधम् ॥ ३५ ॥
 
एकेनैव शरेगा गर्भकटलोकाण्डेष्विवानुक्रमान्
विद्वेषु प्रथितेन दाशरथिना तालेषु सप्तस्वपि
 
A
 
T
 
[१७५]
 
आकाशेन व्रजन्तो गच्छन्ती कापि रामा कामिनी, "कामिनो
रमणो रामा" इत्यमरः हा राम । प्राणनाथ । अहह इति
खेदातिशयाथे, लक्ष्मणेन मह रिपुं भवुं जह नाशय इति
आलपन्ती प्रचुरमविगणै: अर्चितानि खचितानि यानि भूषणानि
किष्किन्ध्याद्री मुमोच तत्याज, आञ्जनेय अञ्जनालनय हनुमान्
तानि इमानि इति उक्चति शेष, रघुपुर रामाग्रत चिपति
अर्धयति, भूतार्थे वर्तमानप्रयोगश्चिन्त्य । स्रग्धरा वृत्तम् ॥ ३४ ॥
 
भाव इति । यदि मे मम कुणिकनन्दनस्य विश्वामित्रस्य
पादयोः अनिगं सततं भाव-भक्तिः, अस्ति इति भैषः, यदि अहं
विजानां ब्राह्मणानां तिरस्कृतिः तिरस्कार: रोप: क्रोध, ताभ्यां
 
होन: वर्जित, अस्मि त्राह्मणेषु नापराद अस्मोति भावः, यदि
च मम मनः अन्याङ्गमासु परनारीषु न, अस्तोति शेष, तदा
हे शर । मप्त तालान् भिवा श्रगाधम् अतनम भूतलमपि
प्रविश । वमन्ततिनकं वृत्तम् ॥ ६५ ॥
 
एकेनेति । प्रथितेन प्रसिद्धेन दाशरथिना रामेण एकेनैव
 
1