This page has not been fully proofread.

[१७४]
 
महानाटकम् ।
 
किष्किन्ध्या रौद्ररुद्रावतादृष्ट्वा रामो मारुतिं वाचमूचे ।
सोता नीता केनचित् कापि दृष्टा हृष्ट कष्ट संहरन् प्राह वोरः ॥६५॥
पापेनाकृप्यमाणा रजनिचरवरेणास्वरेण व्रजन्ती
किष्किन्ध्याद्री मुमोच प्रचुरमणिभूषणान्यर्चितानि ।
 
इति यावत् सकलाना सर्वेषा माणिनामिति भाव, श्रोत्रगर्भा:
श्रवमेन्द्रियविवराणि यैः तान् विषम विकट यथा तथा
विनिहता विद्धा तान् सप्त तालान् येगीबद्धान् सप्तसंख्यकान्
तालष्टचानित्यर्थ विभिद्य विशेषेण भिवा लवगानां वानराणां
बलस्य सेनाया पति तस्य सुग्रोवस्येत्यर्थं बालिवेधे बालिनो
वेधे गरेण भेदने, बाधे इति पाठे बाधे पोडने, हिंसने इत्यर्थ,
प्रत्याशा पोषयामास जनयामास । यदा भय पादागुऱ्हेन
दुन्दुभिकङ्कालं सुदूर नित्तिष्य एकेन गरेण सप्त तालान् बिभेद
तदा अनेन बालिबध सम्भाव्यते इति सुग्रीवस्य मनसि आगा
जातेति भावः । स्रग्धरा सुप्तम् ॥ ६३ ॥
 
किष्किन्ध्यति । राम किष्किन्यादी रोड' भोषण रुद्रम्य
घरस्य अवतार, अगरूपेणाविर्भूत इति यावत् तं माइलिं
वायुपुत्र, हनुमन्तमित्वर्थ, दृष्ट्वा वाचम् ऊचे अन्नवीत् (वस )
केनचित् जनेन कापि सोता नीता हटा ? त्वयेति गेप म
वोर: हनुमान् ६९ मन् कष्ट दुःखं, रामस्येति शेष, मंदरन
निरस्यन् माह प्रोक्कवान् । इन्द्रवश्या वृत्तम् ॥ ६३ ।
 
पापेनेति । पापेन दुराचारेण रजनिचरवरेगा राक्षमा
धिपेन, केनचिदिति शेष प्रातघमाण नीयमाना अम्बरे