This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
मोतोद्धार विधौ समं निजबलैः स्वीकार्य साहायकं
संप्राप्त: प्रतिपन्नवालिनिधनः सख्यं कपीन्द्राधिपात् ( पे ) ०६०॥
ऋष्यमूकगिरौ रामो निःसहाय : परिभ्रमन् ।
सख्यं समानदुःखेन सुग्रीवेण सहाकरोत् ॥ ६१ ॥
पादास ठेन दूरं धरणिधरगुरुं दुन्दुभैरस्थिकूटं
 
चिघासौ चित्रकारी विषमविनिहितान् वज्रवत् सप्त तालान् ।
बाणेनैकेन गन्दप्रतिहत सकलथोत्रगर्भान् विभिद्य
 
प्रत्यामां बालिवे (बा)धे लवगवलपतेः पोषयामास रामः ॥ ६२ ॥
 
[१७३]
 
सफार्शं सा ते उपायं विधास्यति" इति वचनादित्यर्थः वसणायाः
तदाब्याया: सिद्धगवर्थ्या: आयमे हनुमता सह संयुन्य सङ्गत्य
सोताया उदारविधौ उहारसाधने विषये निजबलै: कपिसेनाभिः
समं मह साहायकं सहायभावं स्वीकार्य प्रतिश्राव्येत्यर्थः,
प्रतिपन्नवालिनिधन: कृतवालिवधः सन् कपोन्द्राधिपात्
सुग्रीवात्, कपोन्द्राधिपे इति पाठान्तरं, सख्यं सम्प्राप्तः लब्धवान् ।
स्वोकत्येति पाठे स्वोरुत्व अङ्गीकृत्य, स्थितादिति अध्याहृत्य
कपोन्द्राधिपादित्वनेनान्वयः । शार्दूलविक्रीड़ितं वृत्तम् ॥ १० ॥
 
ऋष्यमूकेति । निःसहायो रामः ऋष्यमूकगिरौ परिभ्रमन्
समानं दुःखं कान्तावियोगजमिति भावः, यस्य तेन सुग्रोवेण
बानितदारणेति भावे, सह मख्यं मैत्रीम् अकरोत् । अनुष्टप्
 
वृत्तम् ॥ ६१ ॥
 
पादेति । असो रामः धरणिधर: पर्वतः तहत् गुरुः महान्
भाग्वान् वेत्यर्थः, दुन्दुभेः तदाख्यस्य दैत्यभेदस्य, (बालिना नि-
इतस्येति भावः, अस्था कूट: राशिः तं पादस्य भङ्गुष्ठेन दूर
चिघा निक्षिप्य चिप्रकारो द्रुतहस्तः समित्यर्थः, वञ्जवत् वज्रे-
येव एकेन बाणेन गंव्देन भेदध्वानेन प्रतिहता : बधिरोकता