This page has not been fully proofread.

चतुर्थोऽङ्गः ।
 
रामः ।
 
4
 
टूटा गता चम्पकपुष्पवर्षा पोनस्तनी कुदुमचचिंतागो ।
आकाशव सुशोतलाङ्गो नचत्रमध्ये इव चन्द्ररेखा ॥ १६ ॥
व्यसनं किमतोऽप्यास्ते ज्ञातश्चाभ्युदयो मम ।
शरणं मरणं, राज्यं मा पुनर्मरन्तु तत् ॥ ५७ ॥
ततो रामः पुरस्कृत्य तिरस्कृत्य च दक्षिणम् ।
धन्यो धन्यशरण्यान्तामरण्यानीं व्यगाइत ॥ ५८ ॥
 
दृष्टा न १ न्विति पाठे दृष्टा नु दृष्टा किमित्यर्थः । वसन्त-
तिलकं वृत्तम् ॥ ५५ ॥
 
गतेति । चम्पकपुष्पवत् वर्षो यस्याः तयाभूता गौरीत्यर्थः,
पोनस्तनी स्थूलकुचा कुङ्कुमेन चर्चितं विलेपितम् अङ्गं
यस्याः सा आकाशगङ्गेव भन्दाकिनोव सुशोतलाङ्गो नचत्र-
मध्ये चन्द्ररेखेव, कापोति शेषः, गता दृष्टा १ । उपजाति
वृत्तम् ॥ ५६ ॥
 
व्यसनमिति । इतोऽपि चस्मादपि, सौतावियोगादिति
भावः, व्यसनं दुःखं किम् श्रास्तेन किमपोत्यर्थः, यदावेदयति

कस्ट इति भावः । मम अभ्यदयश्च समुन्नतिश्च ज्ञात, (खञ्जन-
दर्शनेनेति भावः, माम्मतं मरणं शरणम् आश्रय इत्यर्थ, मरण-
मेव आश्रयामोत्यर्थः) राज्य पुनः मा, विति शेषः, तत् राज्यं
सरयन्तु मरणमेवेत्यर्थः, सोतारहितम्य ममेति भाव, सरण-
नित्वत्यव लक्ष्मणेऽस्विति पाठे तत् राज्यं लक्ष्मी अस्तु भवतु,
लक्ष्मण राज्यं लभतामित्यर्थः । अनुष्टुप् वृत्तम् ॥ ५७ ॥
 
तत इति । ततोऽनन्तरं शुभाशुभशकुनदर्शनात् परं धन्यः
पुण्यकर्मा रामः पुरस्कृत्य -पवलम्वेत्यर्थः, अशुभशकुनमिति