This page has not been fully proofread.

चतुर्थोऽहः ।
 
[१८]
 
श्रो खण्डागुरु-कर्पूर-मृगमद कुडुम स्तोमसम्भृत-यक्षकई म विमई-
वर्द्धित विविधगन्ध कुसुमबहुलपरिमलोहारि मारुताशनोयितचोर-
नोहार-काश्मोर स्फटिक शडशड्ढ-- कर्पूरकुन्दावदात-महाभुजङ्ग-
स्फीत फूत्कार प्रफुलफामणौ क्रीड़न्तं शोकभञ्जनं
चावलोका वामेनाचा सकरुणं सवाष्पष्ठ दक्षिगोन सवि-
सायं मानन्दम् । ( ग्वु )
 
सुञ्जन-
ततोऽन्यतो गत्वा योखण्डागुरुकर्पूरमृगमदकुद्दुमतोममरु-
वरुजातोतगर-चम्पकादि-गन्धकुसुमबहुलमारुतोत्थितस्य चीर-
नोहारस्फटिकगढकर्पूरकुन्दावदातस्य स्फोतफुत्कारप्रफूलस्य
 
टोर्मूलानां भुजामूलाना धम्मिलानां संयतकुन्तनानां, "धम्मिल्ला:
संयता: कचा:" इत्यमरः, भारस्य अन्तर्रषु अधिष्ठितः यः
श्रीखण्ड: चन्दनम् अगुरु कर्पूर नगमद: कस्तूरो कुशुमः
तेपा स्तोम: समूह: तेन सम्भृतः यः यसकर्टम: प्रागुत:
प्रइभेद: तस्य विमर्देन वर्हितः विविधानां गन्धकुसुमानां
बहुल: प्रभृतः परिमन: तस्य उहारी वाही य: मारुतः वायुः
स अशनं भोजनं यस्य स चामो उल्लितः अर्द्धमिति यावत्,
चौ दुग्धं नौहार: मिशिर: काश्मीरस्फटिके इव शह: निर्मल:, /
स्वच्छ इत्यर्थ, शहकर्पूरकुन्दवत् प्रवदातः शेती य. महान्
भुजङ्ग. सर्पः, "अवदातः सिता गौरो बलची धवलोऽर्जुन." इत्य-
मरः, तस्य स्फीतेन प्रवृद्धेन फूत्कारेण खास विशेषेणेत्यर्थः,
मफुल्लाया: फणाया: मनि: रत्नं तव क्रोड़न्तं विहरन्तं शोक-
भञ्जनं शोकनाशन, दर्शनेनैव दु. खमवसाययन्तमित्यर्थः ।
 
(ग) ततोऽन्यता गल्वेत्यादि । श्रीखण्डादिचम्पकाढोनां
गन्धद्रव्याणां कुसुमानाञ्च बहुलेन मारुतेन तत्पानार्थमिति
 
म-१५