This page has not been fully proofread.

[१६८]
 
दक्षिणततु दक्षिणाचलप्रचलित मलयमालती-मरुवक लवङ्ग
कोल दमनक-जाती-तगर शतपत्रादि-कमल मुकुल कुमुदिनो-
कसार परिमल मिलित चुम्बित तास्त्रपर्णी कावेरी तुगभद्रा सान्द्र-
गभीर नोरधारा तरह परिपोत मैत्रावरुणतरुणी लङ्क। शशाङ्क रुद्र-
पादाद्रिसरल मिहल सालकथीगोपालक-पाण्डामङ्ग लगिरिप्रबाल.
चोल कुन्तल केरल पुन्नाटक कर्णाटक करहाट विदग्धाधुकामिनो
नोरन्धु पोनस्तनवदन-वनजघनदोर्मूल-चम्मिणभारान्तराधिष्ठित
 
महानाटकम् ।
 
तै, दुस्तरा ताम् । महान् वराह, शूकरः तस्य स्कन्ध तम्
आरूढ तम् । उत्कट दारुण रटन्तं ध्वनन्त करटं काक,
"काके तु करटारिष्ट" इत्यमरः । दक्षिणेति । दक्षिणाचलेषु
दक्षिणदिग्वर्त्तिषु पर्वने॑षु मध्ये प्रचलितो यो मलय. तदाख्यो
गिरि: तल ये मालतोना मरुवकाणा लवद्वाना कसोलानां
दमनकाना बचभेदानां जातीना तगराणा शतपत्रादिकमल
मुकुलाना शतपत्रसहस्रपत्नप्रभृतिपद्मवकुलाना कुमुदिनीनां
कहाराणां रक्तोत्पलानाञ्च - परिमला: विमर्दजनिता गन्धा;
तेषां मिलित मेलनं, भावे क्तप्रत्यय, तेन चुम्बिताः सङ्गताः याः
ताम्बपर्यो कावेरी तुगभद्रा नदीविशेषा इत्यर्थ, तासा
सान्द्रा घना. गभीराः या नीरधाराः जलप्रवाहा तासां
तरङ्गेषु परिपोता. कृतावगाहना, परिपूर्वोत् पिबते, कर्त्तरि
तप्रत्ययचिन्त्यः, यद्दा तासातरः कर्तृभिः परिपोताः
चालिता धौवाङ्गा इति यावत् मैत्रावरुणतरुणी अगस्त्यपनी
लोपामुद्रेत्यर्थः, तथा लहान्युपर्यन्सदेशानां कामिन्यः -- तासां
नोरन्धाया घनानां पीनानां स्तनाना वदनानां घनजघनाना