This page has not been fully proofread.

चतुर्थोऽद्ध: ।
 
[१६७]
 
ढारकर्णिकार- सिन्धुवार बहुसार निम्ब जम्बदुम्य र कदम्ब करश्च-
शोभाञ्जन यकुल-
निचुल करूर खर्जूर वीजपूर. जम्बीर-भाण्डीर-
यानीर काश्मीर-नारङ्ग कम्मर कदली - चन्दनालिङ्गित - नवनी-
धात्री घटुकुटज-पाटलाडोल कङ्कोल चोल-भानातक-विभोतक-
हरीतक्यास्त्रातक केतक कङ्कत - वैकद्धत - मधूक - बन्धूक जयन्ती-
जयाश्वत्य तिन्तिड़ीनागकेसरादि-दुस्तराम् अरण्यानीं पर्यटन्
महावराहस्कन्धारूढम् उत्कटं रटन्तं करेटं वामतो विलोक्य
 
J
 
B
 
-
 
गंगनस्य आकाशस्य चुम्बनाय बई लक्ष्यं यैः ते समुन्नता इति
यावत्, विपुलेन प्रभूतेन फलभारावलम्वेन आनम्त्रिता अव
नताः अनन्तानाम् अशेषाणां जन्तूनां प्राणिनां सन्तोषं
पुष्यातीति सन्तोषपोष. सन्तोषकर इत्यर्थ, निर्दोपं विशडं
यत् भूषणम् अनद्वार: तदिव अध्युपित: नि.शेष: बहुल:
सविशेष विशिष्टगुणयुगाः प्रमृतवर्पस्पर्दो पोयूपवर्पण सहा
इत्यर्थ., वार्डणुः प्रड: रमः स्वादः येषां तैः रमालादि- कैमरा
दिभि: दुस्तरां दुष्पारामित्यर्थः । रसाल: आमः, "चाम्रसूतो
रसान:" इत्यमरः, प्रियाल: राजादनाख्यवृतभेदः, "राजादन:
मियाल: स्यात्" इत्यमरः, हिन्तालो हिनोटकाख्यः वृक्षभेदः,
तमाल: प्रसिद्धः, कृतमाल: चतुरङ्गलाग्यवतः, शाल्मलः
शाल्मली, मांलूर: श्रीफलः, "मालूरः श्रीफलो विल्वः" इत्यमरः ।
शल्लको गजमध्यवृक्षविशेषः, शिरोष: प्रसिद्ध असनः तदाख्य
वृक्षभेद: सुरदार: देवदारु, कोविदारः चमरिकास्यवृत्तः ।
बहुसारः सप्तच्छद. शोभाञ्जनः 'सजिना' इति प्रसिद्धः, निचुल:
स्थलवेतसभेदः, करूरः वृक्षभेदः, कम्मरङ्गः, 'कामराजा' इति
प्रमिदः, अन्ये च लवत्यादयः केसरान्ता वृक्षभेदा: आदी येषां