This page has not been fully proofread.

[१६६]
 
महानाटकम् ।
 
निलान्दोलवाचाल - दरदलित ललितमाकन्दवन्द वकुलमुकुल.
धूलिजाल खेलत् कोकिलकुल-विलासिनी कोमलालाप निखिल
गिरिशिखर- शिखिलास्य-लीलाकलापस्यानुकूल लोलदुगोलांडूल-
चञ्चञ्चकोरचक्र-मञ्जगुञ्जद्-वृक्षपक्षिणी पचर्हि गगनचुम्बनबद्ध-
लक्ष्य - विपुल फलभारावलम्बनालम्बितानन्त जन्तु सन्तोषपोष नि.
दर्दोष भूपणाध्युपित-नि:शेष - सविशेषामृतवर्ष-स्पईि-वर्द्धिष्णु-रस-
रसाल-प्रियालहिताल-तमाल कृतमाल - विशाल-शाल्मल-मालूर.
शल्लको शिरोपासन-शमोशाक-शिंशपाशोक-चम्पक-सुरदार कोवि
 
+
 
"पय: कोलालमनृतम्" इत्यमर, तैः पिच्छिलेषु पूर्णेषु चालवालेषु
वृचमूलजलाधारगर्चेषु तुलिता लुब्धाः ये प्रमत्ता अलय: भ्रमः
तेर्पा माला, तथा मन्दानिलस्य मन्दं मन्दं मञ्चरतो मात-
रिश्वनः आन्दोलेन प्रकम्पनेन वाचाला मुखरा या दरदलि
तानाम् ईपदिकसितानाम् श्रतएव ललितानां सुन्दरायां, मनो.
हराणामित्यर्थः, "ललितं त्रिषु सुन्दरम्" इति कोपः, माकन्द-
वृन्दानाम् श्राम्रममूहानां वकुलमुकुलानाश्च धूलजालेपु
परामनिवहेषु खेलन्त्यः विहरन्त्यः कोकिलकुलविलामिन्यः
कोकिला इत्यर्थ, तामां कोमलेन मृदुना आलापेन निखि·
लानि पूर्णानि यानि गिरिशिखराणि पर्वतमृङ्गाणि तेषु ये
शिविन मयुगः तेषां नाम्यलीलाकलापः नर्त्तनकोडातिगय:
तस्य धनुकूला: तदुत्माइ हेतव इत्यर्थः, लोलन्त इतस्तत
घनन्तः गोलाद्रुमाः वानराः तथा चञ्चन्तः समन्तात् प्रमन्तः
चकोरा: पत्तिविशेषाः तेषां चलेगा समूहेनेत्यर्थः, मञ्जु मनोनं
गुञ्जन्ती नदन्ती हवपक्षिणीनां ह्चस्थितपक्षिणीनां पत्तम्य
कुलम्य हडिः समृदिः, ममघाय इति यायत् यग्याँ तथाविधाम् ।