This page has not been fully proofread.

चतुर्थोद्धः ।
 
चयं विकसितागोकतने विवस्य ।
रक्तमुवं नवपनवेरहमपि नाध्ये : प्रियाया गुणे.
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुलाः सुखे । मामपि ।
कान्तापादतलाइ तिम्तव मुद्रे, तदम्ममाप्याययोः
मर्वं तुल्यमगोक ! केवलमहं धावा सगोकः कृतः ॥ ३५ ॥
एवं दैवादस्तं गत मार्त्तण्डमण्डले प्रचण्डमाण्ड मिवो-
दयम्तमचण्डरश्मिमण्डलमाखण्डनदिगि अवलोक्य लक्ष्मणं
प्रति रामः । ( क )
 
[९५५]
 
तैरेव शरैः साई निर्दग्धं निःगेषेण भमोहतम् । तत्तमात्
हे कन्दर्प ! त्वं निरायुधः निरन्त्रः असि, भवता पर: मदन्य
इत्यर्धः, जेतुं न शक्तः, अहमेक एन दुःखी स्यां, तव शरे-
निर्दग्धवादिति भावः, सफलः, अन्य इति शेष:, लोक: सुखो
सन्, त्वत्पोड़नाभावादिति भावः, सुखमिति पाठे मुलं यथा
तघेत्यर्थः, जोवतु प्राप्पान् धारयतु । शार्दूलविक्रीडित
 
वृत्तम् ॥ २४ ॥
A