This page has not been fully proofread.

चतुर्थोऽवः ।
 
[९५१]
 
मोढ़स्तातवियोगः, सोढ़ो राज्य श्रियो वियोगोऽपि
 
सोढ़ो विपिने वासः, सोढुं, न भवामि जानकी विरहम् ॥ २७ ॥
इयं गेहे लक्ष्मोरियममृतवर्त्तिर्नयनयो-
रसावस्या: स्पर्शो वपुषि बहुलञ्चन्दनरसः ।
अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसर,
किमस्या न प्रेयो यदि परमसास्तु विरहः ॥ २८ ॥
 
P
 
वासि बात ! यतः कान्ता, तां स्पृष्ट्वा मामपि स्पृश
रचेन्मां कोऽनया नान्यः, शक्यमेतेन जीवितुम् ॥ २८ ॥
 
सोढ़ इति । तातस्य पितुर्वियोग: सोढ़ः सतां नीतः,
राज्यवियः राजलक्ष्मः वियोगोऽपि सोढ़ः, विपिने करण्ये वासः
सोढ़, किन्तु जानकोवियोगं सोढुं न भवामि न प्रभवामि,
न भन्मोमोत्यर्थः । आर्या वृत्तं यस्याः पादे प्रथमे दादशमात्रा
तथा तृतीयेऽपि । अष्टादश द्वितीये पञ्चदश चतुर्थ के सार्या ॥"
इति लचयात् ॥ २७ ॥
 
!
 
}
 
इयमिति । इयं सौता गेहे लक्ष्मी: गृहलक्ष्मीरित्यर्थः, इयं
नयनयोः चक्षुषोः अमृतवर्त्तिः सुधालेप इत्यर्थः, वपुषि शरोरे
अस्याः सोतायाः असो स्पर्श: बहुल: प्रभूतः चन्दनरसः चन्दन-
ट्रवः, कण्ठे अयं वाहुः शिशिरमसृणः शीतलकोमलः मौक्तिक-
मर: मुक्ताहारः, मौक्तिकरस इति पाठे मौक्तिकरस: मुक्तामणि-
द्रवः इत्यर्थ, यदि पर केवलं विरहः ते विच्छेद एव असह्यो न,
तदा अस्याः किं प्रेयः ? प्रियतरं न ? सर्वमेव परमप्रियमित्यर्थः ।

रूपकालद्वारः । शिखरियो वृत्तम् ॥ २८॥
 
वासोति । हे बात ! पवन
वर्तते - इति शेषः, ततः
 
यतः यत्र कान्ता प्रिया,
वासि वसि, तां कान्तां सुवा