This page has not been fully proofread.

[१४४]
 
महानाटकम् ।
 
विम्बोष्ठी चारुनेवा गजपत्तिगमना दोर्घकेशी सुमध्या
 
हा। स्रोता केन नौता मम हृदयगता केन वा कुछ दृष्टा ? ॥१४॥
भो भो भुजङ्ग । तरुपल्लवलोलजिङ्ग ।
बन्धुकपुष्पवरशामितनेवयुग्म ।
 
1
 
श्रय व्याकुलामा दशरथतनय राम प्रोकेन दग्ध सन्
पृच्छते आत्मनेपद निरङ्कुशा कवय इत्युपेक्ष्यम् । युष्मानिति
शेष बहुकुसुमधुता इत्यत्न गिरिगहनलता इति चूर्णमाना
इत्यत्र वीज्यमाना इति रामोऽयमित्यव रामोऽहमि त पृच्छते
शोकदग्ध इत्यत्र शोकशक्रेण दग्ध इति पाठे हे गिरि
गहनलता पर्वतस्थवनव्रतत्य इत्यर्थ शोकशुक्रण शोक एव
शुक्र अग्नि तेन । विम्बमिव श्रोष्ठौ यस्या मा चाक
नेत्रा सुनयना गजपतिगमना गजगामिनो मन्दगामिनो
त्यर्थ दीर्घकशी सुमध्या चोएमध्या सम हृदयगता भनो
रथवर्त्तिनी सोता हा इति खदे केन नोता हता केन
वा कुत्र दृष्टा अवलोकिता ? गजपतिगमना दीर्घकेशी
सुमध्येत्यव सुविपुलजघना बड़नागेन्द्रकाञ्चीति पाठे सुवि
पुलजघना विस्तृतक टिपुरोभागा । बद्धा सयमिता नागेन्द्रा
करिकुम्भमणिस्तोमनानारत्नोत्करैधिता । मध्ये कुभाकृति
स्वर्णा सा नागेन्द्राख्या मता ॥ इति लक्षणा काञ्ची रशना यस्या
सा । केन वा कुल दृष्टेत्यव को भवान् केन दृष्टेति पाठे
भवान् क १ आकाशवचनम् । केन ज्ञनेन दृष्टा ? इत्ययें ।
स्रग्धरा वृत्तम् ॥ १४ ॥
 
भो भो इति । भो भो तरुपलववत् लोला चञ्चला जिला
यस्य तथोक्त तत्सम्बुद्दी बन्धूक नाम यत् पुष्पवर कुसुमोत्तम