This page has not been fully proofread.

चतुर्थोऽद्धः ।
 
अथ सीतान्वेषणे रामचरितम् ।
 
हे गोदावरि ! रम्यवारिसुभगे ! दृष्टा त्वया ज्ञानको ?
 
साऽऽतु कमलानि किं गतवतो, याता विनोदाय वा ? ।
इत्येवं प्रतिपादपं प्रतिपथं प्रत्यापगं प्रत्यगं,
प्रत्येणं प्रतिवर्हिणं तत इतस्तां यांचते मैथिलीम् ॥ १३ ॥
भो वृताः ! पर्वतस्था बहुकुसुमयुता वायुना घूर्णमानाः,
रामोऽयं व्याकुलामा दशरथतनयः पृच्छते शोकदग्धः ।
 
[१४३]
 
निर्दलितानि, हे दयिते प्रिये ! हे सुभु ! शोभनभ्रूशालिनि !
क कुत्र गतासि ? गतासि सुम्नु इत्यत्र गतेत्यगेदोदिति पाठे
*क्क गता इति, अरोदोत् रुरोद । वसन्ततिलकं वृत्तम् ॥ १२ ॥
 

 
t
 
हे इति । हे रम्यवारिसुभगे ! रम्यैः वारिभिर्जलैः सुभगा
प्रिया तत्सम्बुद्दी, हे गोदावरि ! त्वया जानको दृष्टा ? इति
काकु, दृष्टा किमित्यथः, रम्यवारिसुभगे दृष्टा त्वया जानकी-
त्यत्र पुण्यवारिपुलिने सोता न दृष्टा त्वयेति पाठे पुण्यानि
वारोधि पुलिनानि च यस्याः तत्सम्बुद्दौ, अन्यत् सुगमम् ।
सा जानको कमलानि माहर्तुम् अवचेतुं गतवतो किम् ? वा
विनोदाय तव जलेषु क्रोड़नायेत्यर्थः, याता ? इत्येवम् एवं-
प्रकारेण प्रतिपादपं प्रतिष्ठचं प्रतिपयं पथि पयोति प्रतिपयं
प्रतिवर्म प्रत्यापगं प्रतिनदं प्रत्यगं प्रतिपर्वतं प्रत्येणं प्रतिमृगं
प्रतिवर्हिण प्रतिमय तत इतः समन्तात् तां मैथिलों सोतां
याचच्छतोत्यर्थः राम इति शेष: शार्दूलविक्रीड़िसं

 
वृत्तम् ॥ १३ ॥
 
भो ह्चा इति । भोः पर्वतस्था: बहुभिः
वायुना धूर्णमाना: हच्चा: 1 भो इत्यत्र रे इति पाठान्तरम् ।
 
कुसुमैः युवा: