This page has not been fully proofread.

[१४२]
 
महानाटकम् ।
 
अनलिखितमत चुम्वितमयात्रैव प्रणामः कृतः,
किवातलिखिता कपोलफलके कस्तूरिकापत्रिका ।
इत्यालोच्य विलोचनोत्सवकरीस्ताम्ता विहारस्थनी-
वेतः किं शतधा न याति विरहे तस्याः कुरोश: ॥ ११ ॥
पुनः पर्णशाला विलोक्य ।
 
मालिङ्गिताइव सरसोरुइकोरकाची,
पोतोऽधरोऽत्र मधुरो विधुमण्डलाये ।
रावतारमकरन्दविमर्हितानि
 
पुष्पाण्यमुनि, दयिते क गतासि सुभ्नु ! ॥ १२ ॥
 
अवेति । अल अस्मिन् प्रदेशे आलिङ्गितम् आलिङ्गनं
कृतम् अव चुम्बितं चुम्बनं कृतम्, श्रव प्रणाम: प्रणति
कृत., किञ्च अत्र कपोलफल के गण्डतटे कस्तूरिकापत्रिका
मृगनाभिपत्रावली आलिखिता रचिता इतोत्थं विलोचनयो,
नयनयो उत्सवकरी विनोदनकरी ता. ता विहारस्थलो.
क्रोडाप्रदेशान् आलोच्य झालोक्येति यावत्, आलोक्यति वा
पाठ, चेत मानसं तस्या कुरोशः मृगाच्या विरहे
शतधा न याति किम् ? अपि तु यात्येवेत्यर्थ: । झाल
विक्रीडितं वृत्तम् ॥ ११ ॥
 
प्रालिङ्गिति। अत्र सरसोराहकोरकाविव पद्मकलिके
इध, "कलिका कोरक, पुमान्" इत्यमरः, अचियो यस्याः सा,
प्रियेति शेष, प्रालिङ्गिता त्राश्लिष्टा अव विधुमण्डलमिव
आस्यं मुखं तस्मिन् मधुर अधर पोत त्रास्त्रादित । श्रमूनि
पुरतः परिदृश्यमानानौत्यर्थः, पुष्पाणि रङ्गाणां केलीनाम्
भवतारे आविर्भाव यः मकरन्दः मधुररसः तेन विमर्दितानि