This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
[१३८]
 
स भूरजोरञ्जितर्वकायो बभौ विभुर्मन्युविदीर्णचेताः ।
प्रोविडियोगानलदह्यमानं स्वकान्तमालिङ्गयतीव भूमिः ॥ ४ ॥
अवावसर मुनिजनवाक्यम् ।
 
एकेदैव तु रामेण लब्धमर्थचतुष्टयम् ।
राज्यनाशो वनेवामो हता सीता मृतः पिता ॥ ५ ॥
असम्भव हेममृगस्य जन्म, तथापि रामो लुलुभे मृगाय ।
प्रायः समासन्नविपत्तिकाले धियोऽपि पुंसां मलिनोभवन्ति ॥५॥
 
स इति । स विभुः रामः मन्युना शोकेन विदो चेतः
चित्तं यस्य तथाभूतः अत एव भुवः पृथिया: रजोभिः रेणुभि:
रञ्जितः अलङ्गतः, लिप्त इत्यर्थः सर्वः समग्र कायो यम्य
तथोक्तः भुवि सुहितगात्र इत्यर्थः, सन् वभौ शुशुभे । अवोत्
प्रेचसे योषिदिति, भूमि: योषितः कान्ताया: मपला इति
भावः, वियोगानलेन दयमानं स्वकान्तं निजपतिम् आलिय-
तोव, आत्मानमिति शेषः । उपजाति वृत्तम् ॥ ४ ॥
 
एकदेति । रामेण एकदैव अल्पकालमध्य एवेति भावः,
राज्यनाशः राज्यात् भ्रंगः, वने वामः, सीता हता रावणेनेति
शेषः, पिता मृत इति अर्धचतुष्टयं लब्धं, तु इति खेदे । अनुष्टुप्
वृतम् ॥ ५ ॥
 
असम्भवमिति । हेममृगस्य जन्म असम्भवं न कदाचित्
 
सम्भवतीत्यर्थः, तथापि तमर्थं जानन्नपोत्वर्यः, रामः मृगाय लुलुभे
 
लोभं चकार, "रुच्यर्थानां प्रीयमाणः" इति मृगायेत्यस्य सम्प्रदान-
त्वम् । तमेवार्थमर्थान्तरेण यति, प्राय इति ।- समाचा
सविहिता या विपत्तिः तम्या: काले ममये पुंसां घियोऽपि
बडयोऽपि प्रायः बाइल्येन मलिनोभवन्ति मलिनतामापदान्ते