This page has not been fully proofread.

[१३८]
 
महानाटकम् ।
 
अहमपि किल नाह सर्वथा राघवयेत्
 
क्षणमपि न हि सोटा इन्त। सीतावियोगम् ॥ १ ॥
हा पर्णमालाङ्ग नवासयष्टे हा भूतलाविष्कृतचन्द्र
लेखे ।
मज्जीवितानामवलम्ब गाखे । वैदेहि । वैदेहि । कुतो गवासि ॥ २ ॥
युक्तमेव हि कैकेय्या यदह प्रेषितो वनम् ।
ईदृशो यस्य से बुद्धिमृग कापि हिरण्मय ॥ ३ ॥
 
अथवा इयम् अन्य अपरा
अहमपि किल निश्चित
न राम इति शेष सर्वथा अहँ राघव रामश्चेत्, तदा क्षणमपि
सोतावियोग न हि नैव सोटा किल सोट शक्त एव (भवामोति
शेष । नाइमित्यव नायमिति पाठे अय राम इत्यात्मनिर्देश ।
मालिनो वृत्तम् ॥ १
 
हेति ।
हा इति खेदसूचक सम्बोधनम् । हा पर्णशालाया
अने चत्वरे यो वाम तस्य यष्टि अवलम्बनदण्ड इत्यर्थ,
तत्सम्बुद्धी (मम पर्णशालाङ्ग नवासयष्टे अवलम्बनभूते इत्यथे;
हा भूतले आविष्कृता प्रकाशिता विधात्रेति शेष, चन्द्रलेखा
तत्सम्बड़ो, भूतलोदितशशिकले इत्यर्थ, मम जीवितानाम
अवलम्बशाखा आश्रयविटप तत्सम्बडौ, हे मम जीवनाव
लम्बिनीत्यर्थं, वैदेहि । वैदेहि । कुत कुत्र कथ वा गतामि ?
इन्द्रवजा वृत्तम् ॥ २ ॥
 
युक्तमेवेति । केकेय्या अहं यत् वनं प्रेषित तद्धि युक्तमेव
उचितमेव । यस्य मे मम ईदृशी हिरण्म धमृगव्यापादनीति
भाव, बुद्धि जातेति शेष हिरण्मय मृग क्कापि, सम्भवतीति
नैव सम्भवतोत्यर्थ । अनुष्टप वृत्तम ॥ ३ ॥
 
A
 
असीता सोताशून्या इद किम् ?
पर कोयेत्यर्थं पर्णशाला किम् ?