This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
एप योलहनूमता विरचिते श्रीमन्महानाटके
वीरयोयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः ।
मिश्रश्रोमधुसूदनेन कविना सन्दर्भ्य सज्जोक्कते
वैदेहीहरणाभिधोऽत्र गतवान स्तृतीयो महान् ॥ ८४ ॥
 
चतुर्थोऽङ्कः ।
 
अथ रामविलापः )
 
बहिरपि न पदानां पक्तिरन्तर्न काचित्,
किमिदमिह न मोता, पर्यशाला किमन्या ? ।
 
[१३७]
 
मित्यर्थः, विनिहत्य विशेषेण नियात्व पर्णशालां समागत्व च
तत्र पर्णशालायां कोणत्रयं शून्यं ममोच्य दृष्ट्वा चतुर्थ, कोण
मिति शेषः, द्रष्टुं न शशाक न शक्तोऽभूत् । ( युगपत् सर्वाशा-
भगो नितरां दुःसह इति भावः ॥ २३ ॥
 
एप इति । वैदेहोहरणाभिध: सोताहरणायः । अष्टम् ॥ ४॥
इति श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता
 
महानाटकळतोयाडव्याख्या समाप्ता ॥ ३ ॥
 
बधिरपोति । बहिरपि बाह्यदेशेऽपि काचित् पदानां
पङ्क्तिः पदपद्धतिः न, अन्तरपि मध्यदेशेऽपि न-दृश्यते इति
शेषः । इह अस्यां वर्णशालायां सोता न, अस्तीति शेष,
इदं किम् ? किमिदमियमसौतेति पाठे इयं पर्णमाला