This page has not been fully proofread.

[१२]
 
महानाटकम् ।
 
वोरास्ताश्चतुर सुतान् सुघुविर क्षेत्रानुरूपास्तथा
 
ज्येष्ठो राम इत कनिष्ठभरतन्तस्यानुजो लक्ष्मण ॥ १५ ॥
शत्रुघ्नो राजपुवस्तदनु समभवच्छत्रु निघ्नैकवोर
सोऽय स्रेहानुवृत्त्या भरतमनुगत केकयोस् नुमेव ।
सोमित्री रामसेवान्वगमदथ सदा धर्ममेकम्मप्रवीण,
श्रीमद्दाशरथा स्त्रय मुररिपोरशावतारा प्रमो ॥ १६ ॥
 
"आत्मान
 
वशे वशस्य कुले कुलस्य वा अग्रणी श्रेष्ठ महारय
सारथि चाखान् रचन् युध्येत यो नर । शस्त्रशास्त्र प्रवीणच
स महारथ उच्यते ॥
राजा भूपतिरासीत् ।
गोयक्रोडानिपुणा इत्यथ
 
इत्युक्ता लक्षण दशरया नामेत्यध्याहा
तस्य राज्ञ रमणीयकेलिनिलया रम
कमनोयरूप्रनिलया इति पाठे
रमणीय सौन्दर्यशालिन्य इत्यर्थ ति शुभ शोभना
महिय पत्ता ग्रामन् बभूवु । ता महिष्य चतुर तथा
चलानुरूपान छत्रधर्मोपयोगिनो वौरान शौर्यगुणसम्पन्नान
सुतान् पुत्रान् सुपुविरे प्रभूतवत्य
तेपा ज्यडोऽग्रज राम
इत रामात् कनिष्ठ अनुज भरत तस्य भरतस्य अनुज
तदनु तदनन्तर शत्रुनिघ्न शत्रुघाती अतएव एक
वीर अहितोयवोय्यै सम्पन्न राजपुत्र शत्रुघ्न समभवदिति
सर्वत्रान्वति । सोऽय शत्रुघ्र सेहानुवृत्त्या सेहस्यानुसरशेन
केकयोसून भरतमेव अनुगत अथानन्तर तयेति भाव, धर्म
कर्मप्रवीण धर्मर्मकार्येपर सुमित्राया अपत्य पुमान् सौमित्रि
लक्ष्मण इत्यर्थ, सदा सर्वस्मिन् काले राममेव अन्वगमत् अनु
गत । वय साक्षात् मुररिपो वियो अशावतारा अ शरूपेगा
उत्पन्ना श्रीमन्त दाशरथा दशरथतनया रामलक्ष्मण
 
लक्ष्मण