This page has not been fully proofread.

तृतीयोऽः ।
 
अथ जटायुखेदः ।
न मैको निर्यूढ़ा दशरयनृपे कार्य विषया,
न वैदेही वाता हठरणतो राक्षसपतेः ।
न रामस्यास्येन्दुर्नयन विषयोऽभुदक्क तिनो,
जटायोर्जन्मेदं वितयमभवद्भाग्यरहितम् ॥ १० ॥
 
[१३५]
 
नृपतिपुर्वी सोताम् आदाय चिमं शोषं मरममं सहर्षं लां
नोवेति - शेषः, अशोककेलोवनान्ते अशोकाख्यक्रोड़ोद्यान
सोमायाम् उपदध्रे रक्षितवान् । मालिनो वृत्तम् ॥ ८
 
नेति । दशरथनृपे विषये कार्यविषया कार्यनिवन्धना,
कार्यवगात् जातेत्यर्थः, राज्यविषयेति पाठे राज्यसम्बन्धिनी-
त्यर्थः, मैत्री मुख्यं न निदान सम्पादितान कृतार्थोकतेति
यावत्, न सख्यजनितम् ऋणं परिशोधितमिति भावः। राक्षम
पते: रावणस्य ठहरणतः महसा हरणात् बन्नाडरग्यादा
वैदेही सोता न वाता न रक्षिता, हठहरणतो रामपते-
रित्यत्व न च राहतो रातमपतिरिति पाठे वैदेही न वाता
राक्षसपतिय रणेन हत इत्यन्वयः । रामस्य श्रास्य मुवमेव
इन्दुश्चन्द्रः न नयनविषय: दृष्टिगोचरः न अभूत् अतः अ
तिनः प्रकृतकार्यस्य जटायो इदं भाग्यरहित हतभाग्यं
जन्म वितयं विफलम् अभवत् । प्रकृतिनः इत्यव सुतिन
 
इति पाठे सुलतिनो रामस्येति योन्यम् । वि पूर्वपादत्रय-
वाक्यानां चतुर्थपादवाकास्य हेतुलेनोक्तत्वात् काव्यलिङ्ग-
मलद्वारः, "हेतोर्वाक्यपदार्थले काव्यलिङ्गं निगद्यते" इति
 
लघगात्) शिखरिणी वृत्तम् ॥ ८० ॥