This page has not been fully proofread.

तृतीयोऽधः ।
 
[१३१]
 
सोतामाश्वासयन् रावणं प्रति क्रोधं नाटयति ।
मा भैपो: पुत्रि सोते : व्रजति मम पुरी नैप दूरं दुरामा,
वे रे रक्षः ! क्व दारान् रघुकुलतिनकस्यापहृत्य प्रयासि १ ।
चञ्चाक्षेप प्रहारै स्फु) स्त्रुटितधम निभिर्दिषु वित्तिस्यमाणै-
राशापालोपहार दशभिरपि भृग लच्चिरोभिः करोमि ॥ ८8 ॥
 
t
 
चलेत पाठे चन्दनाचलः मलयाट्रिरित्यर्थः, जटायुः स्वयं
प्राप्तः उपस्थितः । इमां पतिदेवतां पतिव्रतां मुञ्च त्वज ।
चेत् यदि न खलु नैक, मुञ्चेरिविशेषः, तदा टधाः पक्षि-
विशेषाः तव उर॒सः व॒चःस्थलात् मम तुण्ड एव चण्डः तोक्ष्णः
अद्भुशः अस्त्रविशेषः तस्य क्रीड़या यत् आकर्षणं निर्दल नं
तेन निर्गतम् अस्त्रं रत, मचण्डतुण्डाशरावस्करणव्रण
सृगिति पाठे मम चण्डं भीषणं तुण्डमेव अद्भुशः तेन यत्
क्रूरं निदारुणम् अवस्करणं कुन तेन ये व्रणः क्षतानि तेभ्यः
असृक् रुधिरं, निर्गतमिति शेषः, पास्यन्ति । शार्टूलविक्रीड़ित
 
वृत्तम् ॥ ८३ ॥
 
मा भैयोरिति । हे पुवि सोते ! मा भैषोः भयं मा कुरु,
एषः दुरात्मा मम पुरः अग्रतः दूरं न व्रजति न गन्तुं शक्नो-
तोव्यर्थः । रे रे रक्षः राक्षस रघुकुलतिलकस्य रामस्य
दारानु भाथ्याम् अपहृत्य चोरयित्वा क्व कुव प्रयासि गच्छसि ?
नैव गन्तुं शक्नोपोति भाव, चच्चा अपेण प्रसारणेन ये प्रहाराः
तैः स्फुटिता: बताः, दुटिना इति वा पाठः, धमनय: शिराः येषां
तैः दशभिरपि तव शिरोभिः मुण्डै: दिक्षु श्राशास विक्षिप्यमाणैः
भृगमतिमात्रम् आशापालानां दिक्पानानाम् उपहारं पूजां
करोमि । स्रग्धरा वृत्तम् ॥ ८४ ॥