This page has not been fully proofread.

तृतीयोऽडः ।
 
रावणरयस्यां सोतां दृष्ट्वा स्वगतम् ।
 
मारोचमृगयाव्यग्रे रामभद्रे च लक्ष्मणे ।
 
कथमेया कुरङ्गाक्षी रावणस्य रथोपरि १ ॥ ७८ ॥
 
१२७]
 
4
 
भाव, राति ददातोति ईरा भित्तानस्य अर्द्धदानकर्त्री
त्यर्थः, चन्द्रव्य तस्येव भाः कान्तिर्यस्याः सा मलिन-
प्रायेत्यर्थः, सोता अविमुनेः समीपे आश्रमसन्त्रिधावित्यर्थः,
दिनम्य अर्जे मध्याह्नसमये इत्यर्थः करे पाणी ता होते
त्यर्थः । केचित्तु अईचन्द्राईभास्करे इत्येकं पद कृत्वा अईचन्द्रम्य
अटमोचन्द्रम्येत्यर्थ, यत् अर्द्ध चतुर्थीचन्द्र इत्यर्थः, तहत् भास्करः
सूर्य: यस्मिन् तथाभूते, कुलवधूहरणात् अतीव मलिनभास्करे
इति भावः, दिनस्याहं इत्यस्य विशेषणतया व्याचक्षते ।
श्रचभास्करे इति पाठमाथित्य व्याख्यान्तरम् ।
टिनस्य, देवस्येति शेषः, अर्धे चैत्रे मासोन्यर्थः, मक
गदिपटकं दिनं कर्कादिषट्कं निगेति स्मरणात् । "मामेन
म्यादहोगव: पैवो वर्षेगा देवतः" इत्यमरोक्तर्देवानां मानुपवर्षे-
गाहोगवकीर्त्तनाच्च । तत्रापि अपने शुक्रपचे अई: ग्रष्ट.
कल: चन्द्रः यम्मिन् वाहने अराएव अईगळे, पितृणामिति
शेष:, शुक्रपचम्य पितॄणां रावित्वेन कीर्त्तनात् तदर्हे इत्यनेन
शुक्रपक्षोयाटम्यामित्यर्थः प्रतीयते । श्रईभाम्को मध्यन्दिन-
वतिन दिये अमितः गनैयरः अष्टमो यस्याः तथोक्ता मोता
गवणेन हता इत्यन्वयः । तदुतां वागहे,–"चैत्रमामसिताष्टम्यां
मुहते इन्दमंजिये । राघवस्य मियां भायां जहार दगकन्धरः ॥'
इति । अनुष्टुप् छत्तम् ॥७७ ॥
 
13
 
-