This page has not been fully proofread.

तृतीयोऽध: ।
 
सोता दशमुखनीता भोता वदति स्म काञ्चनद्योता 1
 

 
रघुनन्दन रघुनन्दन रामचन्द्र रामचन्द्रेहि (ति) ॥७३॥
हा राम [ हा रमण ! हा जगदेकवीर !
 
!
 

 
हा नाथ ! हा रघुपते । किमुपेक्षसे माम् ।
इत्यं विदेहतनयां बहुधानपन्तीम्
आदाय राक्षसपतिर्नभसा जगाम ॥ ७४ ।
 
[१२५]
 
मोतातपनतनया मीता लागलपद्धतिः तया आ सम्यक, तपति
तपश्चरतीति तथोक्तः सोतातपन: (यज्ञार्थं लाङ्गलकष्टक्षेत्रे यज्ञं
कृत्वा यस्तपस्तप्तवानित्यर्य तस्य जनकस्येत्यर्य, तनया कन्या
मोता राजते इति राजि: विद्योतमानेत्यर्थ, अतएव अनमत्यर्थ
काम्यते इति अलङ्कामा अतिशयेन स्पृहणीयेत्यर्थ, सा चासो
लङ्का चेति तां नीता प्रापिता । शिव मार्ग मार्गमित्यादिवर
व्यञ्जनमंहते. क्रमेण तेनैवाहत्तेर्यमकालङ्कारः- "सत्ययें पृथ-
गर्याया स्वरव्यञ्जनम॑हते । क्रमेण तेनैवावृत्तिर्यमकं विनि-
गद्यते ॥" इति लक्षणात् । मन्दाक्रान्ता वृत्तम् ॥ ७२ ॥
 
৩২
मोतेति । कञ्चनवत द्योतः दीतिर्यस्या' मा हेमार्य,
सोता दशमुखेन रावणेन नीता हता मती हे रघुनन्दन ! रघु
नन्दन । रामचन्द्र रामचन्द्र एहि आगच्छ इति, रामचन्द्रेति
वा पाठ वदति स्म आकारयति कम ॥ ७३ ॥
 
1
 
हा रामेति । हा राम
 
हा रमण
 
हा जगदेकवीर ।
हा नाथ ! हा रघुपते । किं कथं माम् उपेक्षसे न पश्यमी-
त्यर्थ, इत्यं बहुधा नपन्तो विदेहतनयां सोताम् आदाय
राजसपति रावण नभमा श्राकाशमार्गेण जगाम गतवान् ।
वमन्ततिनकं वृत्तम् ॥ ७४ ॥