This page has not been fully proofread.

[१२४]
 
महानाटकम् ।
 
मार्ग मार्ग मृगयति मृगारातिरामेऽभिरामे
शोकं शोकं गतवति गते लक्ष्म लक्ष्मणेन ।
सोता सोसातपनतनया राज्यलङ्कामलङ्कां
नीता नीतासुरसुरवधूरावणे
रावणेन ॥ ७२ ।
 
देहि इति व्याहरन् उच्चरन् लक्ष्मणेन दत्ता धनुष्कोव्या अद्धिते
त्यर्थः, रेखा ताम् अलइयत् प्रतिचक्राम। (यद्यपि लक्ष्मण-
दत्तरेखाया केनापि त्वं तथापि रावणस्य कामचरत्वात्
तपोऽतिरेकाच्च तल्लङ्घनमिति बोध्यम्। व्याहरनित्यत्र व्याहर
दिति, अलङ्घयदित्यत्र मलइयन्त्रिति च पाठे लक्ष्मणदत्त ख
मलङ्घयन् हे धर्मिणि भिक्षां देहोति व्याहरत्
:
वानित्यर्थः । धर्मिणि धर्माचारिणि मयि भिक्षां देहीत्यपि केचित्
व्याचक्षते । चिपन्तीम् त्राच्छिन्दतीं रघुराजमुवो रामलक्ष्मणो
समावयन्तोम्, भाकारयन्तीमिति पाठे म एवार्य, "इतिराका
राधानम्" इत्यमर, तां मोतां पाणितले करतले जग्राह च ।
उपजाति वृत्तम् ॥ ७१
 
उक्त
 
+
 
मार्गमिति । मृगष्य अयं मार्गः तं मृगमसन्धिनं मार्ग
पन्यानं मृगयति अन्विष्यति, अनुधावति इत्यर्थ, अभिरामे सुन्दर
मृगाराति: मृगगव्यामो समयेति तस्मिन् मृगयाशीले रामे
इत्यर्य, लक्ष्मने भते स्वनिकटं मासे मति नामेन प्रशभचिह्न-
भूतेन शिवारुतादिना गोकं शोषम् आभाच्छे दिर्भावः, अत्यन्तं
मोकं गतवति, नितगम् उन्मनस्कतां भजतोति भावः कति
नोतामुरमुग्यधूरायथे गयपेन नीतः प्रापितः असुराणां मुरा-
याद वधूनां नारीणां गययति ऋन्दयतोति रावण कामो
 
यथ्य तयाभूतः गयय तेन असुरमुरबधूहारिणा रायमस्वयं,