This page has not been fully proofread.

[१२० ]
 
महानाटकम् ।
 
तब सोता लक्ष्मणं प्रति ।
 
चिरयति मृगान्वेषी नाथः कथं रघुनन्दनो
वनपरिसरा ह्येते क्रूरक्षपाचरभैरवाः ।
मुहुरपि भवानुक्तो न ज्यायम परिमार्गग्ये
 
व्रजसि, तदहो चेत. कि किं न लक्ष्मण । भड़ते १ । ६४ ५
चिरादृष्टे रामे करणकटुभिमैथिलसुता
 
वचोभि, कोदण्डाट निजनित रेखान्तरगताम् ।
 
स्पर्शयोग्यता न गाहृते न प्राप्नोति, धर्त्तु न शक्यते इति भावः,
गुल्मान् लतागहनानि प्राप्य निवर्त्तते तत्र न प्रविशतोति भावः,
किसलयानि पनवान् श्राघ्राय च भाघ्राय च पुन पुनराघ्राये-
त्यर्थ, भूय. पुन, पश्यति, प्रतिदिशं गच्छति, म्वा निजा तनुम्
अन कण्डूयते श्वनाभ्याम् उद्घर्षतीत्यर्थ, दूरं धावति, तिष्ठति
प्रान्तेषु आश्रमस्य प्रान्तदेशेषु मचलति प्रकर्षेण चरति । पश्य-
तोत्यत्र त्रस्यतोति पाठे वस्यति बिभेतोत्यर्थः । प्रार्दूलविक्रीडितं
 
वृत्तम् ॥ ६२ ॥
 
चिरयतोलि । हे लक्ष्मण नाथः आपुलः रघुनन्दनः
मृगान्वेषो मृगानुसारो सन् कथ किमर्थं चिरयति विलम्बते ?
एते बनपरिसरा. अरण्यविभागा: क्रूरै: दारुणै: तपाचरैः
राक्षसे, भैरवाः हि भोषणा एव भवान् मुहुः पुनः पुनः
उक्तोऽपि मया अनुरुडोऽपोत्यर्थ, ज्यायम, ज्येष्ठस्य परिमार्गणे
परित, अन्वेषये न व्रजसि न गच्छसि तत् तस्मात् अहो
आथर्यं किं कध कि किमपोत्यर्थः, न शइते ? अपितु भड़त
एवेत्यर्थ. । हरियो वृत्तं "नसमरसला गः पड़वेदैई येईरिणी मता"
इति लचपात् । ६४ ॥