This page has not been fully proofread.

तृतीयोऽड: ।
 
मुललितफलमूलैस्तंव कालं कियन्तं
दशरथकुलदीपे सोतया लक्ष्मणेन ।
 
गमयति, दशकण्ठोत्कण्ठया प्रेरितं द्राक
कनकमयकुरद्धं जानको मन्ददर्श ५८ ॥
ततः सोता श्रीरामं प्रति ।
 
[११७]
 
देहं हेममयं हरिएमणिमयं शृङ्गद्वयं वैद्रुमा-
श्चत्वारोऽपि खुरा रटच्छदयुगं माणिकाकान्तिद्युति ।
नेवे नीलसुतारके सुवितते तदञ्चलं प्रेचित
तत्तद्रत्नमयं किमत्र बहुना सर्वाङ्गरम्यो मृगः ॥५८
 
वरं रामान रावणादित्यव वरं रामो न रावण इति च
पाठान्तरम् । अनुष्टुप् हत्तम् ॥ ५७ ॥
 
सुन्नलितेति । तत्र पञ्चवट्यां दशरथकुलदीप रामे सोतया
लक्ष्मणेन च सह सुललितैः गोमनैः सुखादेरित्यर्थः, फलमूलै:
कियन्तं कालं गमयति अतिवाइयति सति जानको दश-
कण्ठम्य उत्कण्ठया श्रौत्सुक्येन प्रेरित कनकमयकुरद्धं काञ्चन
मयमृगं द्राक् झटिति, महमेत्यर्थः, सन्ददर्श हटवती । मालिनी
 
वृत्तम् ॥ ५८ ॥
 
कुरङ्गं विगिनटि, देहमिति ।- हेममयं स्वर्णमयं देहं
शरोगं, हरिरामणिमयं मरकतमयं शृङ्खयं, वैद्रुमाः प्रवालमया:
चत्वारोऽपि सुराः, रदच्छदयुगम ओठाधरहयमित्यर्थ., भाषि-
कास्य कान्तिवदद्युतिः कान्तिर्यस्य ताहगं, मौला मुतारका
गोभना तारका कनोनिका ययो: तयाभूत सुविस्तृत ने०,
प्रेचितं दर्शनं तत् तथैव चनं चञ्चलं तत्तदङ्गम् अवशिष्ट मिति
-शेष, रत्नमयं यस्येति सर्वशेष अव विषये बहुना, उक्नेति