This page has not been fully proofread.

[११५]
 
महानाटकम् ।
 
मोतारूपं सुधा
 
शूर्पणखामुखात् ।
 
राममोहाय मारोचं प्रेषयामास रावणः ॥ ५६ ॥
 
मारीच,
 
कृतान्त दण्डदोर्दण्ड:
स्वगतम् ।
 
संकल-
चण्डाशवंभ्याखण्डली रामचन्द्र । अयमपि महेन्द्रावस्कन्द-
स्थानं लङ्गेश्वर । तदवश्य शमनभवनातिथिना भवितव्यं
जीवितेनाद्य । (ड
 
राघवादपि मर्त्तव्यं, मर्त्तव्यं रावग्गादपि ।
 
उभाभ्यामपि मर्त्तव्ये वर रामात्र रावयात् ॥ ५७ ॥
 

 
सोर्तति ।
रावण शूर्पणखाया मुखात् सुधावत् हृये
मनोज्ञं सीताया रूपं सौन्दर्यं श्रुत्वा रामस्य मोहाय मोह-
नाय, वञ्चनायेत्यर्थ, मारोचं नाम राजमं प्रेषयामास प्रेरित
वान् । अनुष्टुप् वृत्तम् ॥ ५६ ॥
 
(ड) कृतान्तेति । कृतान्तस्य यमस्य, "कृतान्तो यमदैवयो
इति विश्व, दण्ड इव दोर्दण्ड' बाहुदण्ड यस्य तथोक्त,
सकलेषु सर्वेषु चण्डाशवश्येषु सूर्य्यवंशीयेषु आखण्डलः इन्द्रः ।
सकलेत्यत्र स किलेसि पाठान्तरम् । महेन्द्रेति । महेन्द्रस्य
देवेन्द्रस्य अवस्कन्दः पराजय तस्य स्थानं क्षेत्रम, इन्द्रजयोति
यावत् । भवितव्यं भावे तव्यप्रत्यय ।
 
राघवादिति । राघवात् रामात् अपि मर्त्तव्यं रावयाच्या
सदभियोगे इति भावः, रावणादपि मर्त्तव्यम् अस्यादेशाकरणे
इति भाव, उभाभ्यामपि मर्त्तव्ये मरणस्यावश्यम्भावित्वे रामात्
वरं, मरणमिति शेष, रामात् मरणस्य मोचोपायत्वादिति
भावः, न रावणात्, रावणात् मरणे भरके गमनमिति भावः ।
राघवादपोत्यत्र समादपि चेति, उभाभ्यामपोत्यत्र उभयोरिति,