This page has not been fully proofread.

[१०]
 
महानाटकम् ।
 
लोकवार विधानसाधुसवनप्रारम्भ
 
भुजौ,
 
देयास्तामुरुविक्रमी रघुपतेः श्रेयांस भूयति वः ॥ १२ ॥
बालक्रोडितमिन्दुशेखरधनुर्भावधि, प्रवता
ताते कानन सेवनावधि, कृपा सुग्रोवसस्यावधि ।
श्राज्ञा वारिधिवन्धनावधि, यशो लङ्केशनाशावधि,
श्रीरामस्य पुनातु लोकवशता जानक्य पेक्षावधि ॥ १३ ॥
 
अन चिड्रेन अद्धितो रञ्जिती लोकानां जगतां त्रायविधानं
रक्षणानुष्ठानमेव साधुसवनम् उत्तमयज्ञः तदेव प्रारभ्यते इति
प्रारम्भः कर्म तत्र यूपी पशुबन्धनार्थं दारुविशेषो. (चव पशवः
लोककण्टका राक्षसा इति बोद्धव्यम् ।
अत एव उग्र विक्रमो
महाविक्रमथालिनी रघुपतेः रामस्य एती हौ भुजी बाह्र वः
युष्माकं भूयांसि महान्ति पेयांसि मङ्गलानि देवास्तां दत्ताम्
आशीर्लिंड् डिवचनम् । रूपकालङ्कारः। गाईलविकीड़ित
 
वृत्तम् ॥ १२ ॥
 
बालक्रीडित मिति । योरामस्य इन्दुशेखरस्य चन्द्रचूड़स्य
धनुर्भङ्गः अवधिः प्रोषो यस्मिन् तत् क्रियाविशेषणम् ( एवं
सवेव ) बालक्रोडितं प्रेशदलोला, कानन सेवनं बनवामः अवधिः
यस्मिन् तत् यथा तथा ताते पितरि "तातलु जनक: पिता"
इत्यमरः महता नम्रता, पितृवखता पितुराज्ञापालनमिति
यावत् सुग्रीवे वानरेऽपोति भावः, मुख्यम् अवधि: यम्मिन् तत्
यथा तथा कृपा अनुकम्पा, वारिधे: समुद्रस्य वन्धनं नितराम
सम्भयमिति भावः, अवधिर्यम्मिन् तत् यथा तथा भात्रा शामनं,
लद्देशस्य रावनस्य, त्रिभुवनविजयिन इति भावः, नाशः संहारः
अवधिर्यस्मिन् तत् यथा तथा यश कीर्त्तिः, तथा जानक्या: