This page has not been fully proofread.

हतोयोऽऽः ।
 
चतुर्दशसहस्त्रकं परमचण्ड रचोगणं
 
निहत्य समराहने सकलमेकवाणेन सः ।
वरं विशिरमान्वितं तदनु दुर्धरं दूषणं
जघान र्धमघोषणस्फुरितकार्मुको संघव ॥ ५५ ॥
 
S
 
[११५]
 
पादर्शभूते इति भावः, रमेकामावेशेन विकम्बरम् श्रत
एव गण्डयो. उल्लसितम् उद्भासितं पुलकं लीमाञ्चः यस्य
तयाभूतं वचकमल मुखपद्मं, प्रतिफलितमिति भाव मुद्दु.
पुन पुनः पश्यन् तथा रजनिचरागा राजमाना सेनायाः
कलकलं कलरवं, सिंहनादमित्यर्थः शृण्वन् जटाजूटस्य जटा
निचयम्य ग्रन्थिं वन्धं दृदयति हटोकरोति । न चात्र "आद्य:
करुणबीभत्स रौद्रवीरभयानकैः" इत्युक्तनयेनापाततः विरोधिनो-
यो समावेश इति दोषी वाच. तव वीरारो-
राजस्वनैकोन विरोध एन टोपायेत्युक्तत्वात् भव तु वीरस्या
लम्बनं रजनिचरमेना, शृङ्गारम्यालम्वन मोतेति न कश्चित्
विरोध इति वोध्यम् । शिखरियो वृत्तम् ॥ ५४ ॥
 
चतुर्दमेति । स
 
राघवः रामः घनेन सान्द्रेण घोषणेन
टडाररवेण स्फुरितं राजितं कार्मुकं यस्य तथाभूतः सन्
समराङ्गने मंग्रामभूमो एकबाणेन एकेन गरेण चतुर्दशसहस्त्रक
चतुर्दगम हस्रमंग्य कमित्यर्थः, परमचण्णम् अतिभोषणं रचोगणं
मकले समग्र निहत्य विनाश्य तदनु तदनन्तरं विगिरसा
विमूर्ध्ना नाम राजमेन प्रन्वितं सहितं खरं तथा दुर्धरं दुर्भेद्यं
दूपणच अधान इतवान् । शिखरिणो वृत्तम् ॥ ५५ ॥