This page has not been fully proofread.

[११४]
 
महानाटकम् ।
इतः पञ्चवटोवृत्तान्तः ।
स्वीमायया हरति शूर्पणखेति बुद्धा
सौमित्रिणा सपदि खद्धनिक्कत्तनासा ।
सा रावणस्य भगिनी कुपिताऽथ तत्र
प्रत्यानिनाय खरदूषण सैन्यमुग्रम् ॥ ५३ ॥
तत्र श्रीरामगाम्भीर्यम् ।
 
कपोले जानक्या: करिकलभदन्तद्युतिमुषि
स्मरस्मेर गण्डोल्लसित (डमर)
पुलकं वककमलम् ।
मुहुः पश्यन्, शृण्वन् रजनिचरसेनाकलकलं
जटाजूटग्रन्थिं द्रढ़यति रघूणां परिवः ॥ ५४ ॥
 
महेश्वर प्रख्यात: " इत्येकाक्षरकोषः । गिरां वाचां दुर्घटम्
अनिर्वचनीयमित्यर्थ, वन्दे प्रणमामि । पार्टूलविक्रीड़ित

 
वृत्तम् ॥ ५२ ॥
 
स्त्रोमाययेति । शूर्पा इव नखा यस्याः सा शूर्पणखा नाम
राक्षसी वीमायया सुन्दरीनारीरूपकपटेन हरति नाशयति,
अम्मानिति शेषः, इति बुद्धा सौमित्रिण लक्ष्मीन सयदि
झटिति खद्धेन निक्कत्ता छिवा नासा यस्याः तथाभूता सा
रावणस्य भगिनो, अथानन्तरं नासाकर्त्तनानन्तरं कुपिता
सती तव पचवव्याम् उग्रं दारुणं खरदूषण सैन्यं खरय
दूषणच तयो सैन्यं प्रत्यानिनाय उपस्थापितवतीत्यर्थः ।
वसन्ततिलकं वृत्तम् ॥ ५३ ॥
 
कपोले इति । रघू परिढ़: स्वामी रामः करि-
कलभस्य हस्तिशावकस्य दन्तद्युतिं दशनकान्तिं मुष्णाति
हरतोति तथोक्ते तत्रिभे इत्यर्थः, जानक्या: सीतायाः कपोले