This page has not been fully proofread.

व्रतोयोऽद्धः ।
 
क्रोड़ा कल्पवटं विसर्पितजटं विश्वाम्बुजम्मावटं ঊট
पिटाण्डौघघटं घृताडि शकटं ध्वस्तक्षमासङ्कटम् ।
विद्युच्चारुरुचा विधूतकपटं सोताधरालम्पटं
भिन्नारोभघटं विरुग्णशकटं वन्दे गिरां दुर्घटम् ॥५५॥
 
[११५]
 
सा, दिव्य: अतिप्रगाढ़ इति यावत्य आमोदः संसारवासनेत्यर्थः,
तस्य कुटो चयकरो, "निवासचययोः कुटो" इति चरकः ।
-अत एव भवाब्धिशकटो मंसारसागरतरणिः, भूतानां प्राणिना,
वापदानामित्यर्थः, कियाभिरितस्ततः सञ्चारैः दुष्कुटो दुःखेन
वस्तुं शक्येत्यर्थः, (मोक्षमार्गप्रष्टत्तानाम् आपाततः प्रतिबन्धभूताः
वापदा अव वसन्तीति भोवः । शार्दूलविक्रीड़ितं वृत्तम् ॥५१॥
 
क्रोडेति । क्रोड़या लोलया कल्पाते इति कल्पः, कम्म
एयग् प्रत्ययः, वट वटवृक्षपत्रमित्यर्थः येन तथोक्तं मलयाब्धि-
जले वटपत्रे भासमानमित्यर्य, विसर्पिता विस्तारिता जटा
येन तथोक्तं जटाधरमित्यर्थः, विश्वमेव अम्बुजन्म पद्मं तस्य
श्रा ममन्तात् वट: सूर्य, तत्प्रकाशकत्वादिति भावः तं पिष्टा
चूर्णिता अण्डोघानां ब्रह्माण्ड सानां घटा विस्तार : येन
तथाभूतं धृती श्री चरणो यः ते हताह यः भक्ता इत्यर्थः,
तेषां गटं मंसारमार्गश्रम निवारकरयमित्वर्य, ध्वस्तः नाशित,
क्षमाया: प्रविष्या: सफ्ट: उपद्रवः येन ताहणं विद्युत इव
चाम: उज्ज्चना रुक् दीप्ति: तया विधूतः नाशितः दूरीकत:
कपट : तमोरूपः, मायेत्यर्य: येन तथोक्त, सीताया अधरस्य
आलम्पट सर्वया लुब्धः तं मित्रा भरयः शत्रवः इभघटा
हस्तिमद्धा इव येन तयाभूतं विरुग्णाः खण्डिताः शकटा
राधमेश्वरा येन तथोक्तं, "गको यवनराचसाः" इति विश्वः, "टो