This page has not been fully proofread.

[११० ]
 
महानाटकम् ।
 
उपलतनुरहल्या गोतमस्येह शापात्
 
इयमपि मुनिपत्नो शापिता कापि वा स्यात् ।
चरणनलिनसङ्गानुग्रह ते भजन्तो,
 
भवतु चिरमियं नः श्रीमती पोतपात्रो ॥ ४८ ॥
श्रीराम. ।
 
दृष्ट्वातिदैन्यं जनकात्मजायास्तत्रैव रामः सह लक्ष्मणेन ।
गोदावरीतीरसमातेषु देशेषु चक्रे निजपर्यशालाम् ॥ ५० ॥
 
भेद: का तु ? कैव, न कापोत्यर्थ., (येन पाषाणं मानती क्रियते
तेन काहं तथा न क्रियते इति केन वक्तु शक्यते इति भावो ।
स्थोडता वृत्तं "रात्परर्नरलगे रथोडता" इति लचयात् ॥४८॥
 
(ननु गोतमशापादहल्या पाषाणमयो श्रासीत् मम यदरजसा
तस्या शापमुक्तिर्जाता तव कथं तस्मात् भीतिः ? इत्यत आह,
उपलेति। - पहला गोतमस्य शापात् इह अस्मिन्, गौतमाय मे
इति भाष, उपलतनु पापाशशरोरा, आाम्रोदिति शेष,
इयमपि न अस्माकं पोतपाती नौका, पोतपुत्रीति पाठे चुद्रा
नौरित्यर्थ', शापिता शापमिता कापि मुनिपत्नी वा स्यात्-
भवितुमर्हतोव्यर्थ । तथापि रामस्य निर्वन्धे तत्का गति: ?
इत्याह ) चरणेति । इयमपि ते तव चरणनलिनसङ्गानुग्रहं
-
पाटपद्मसंसर्गरूपमनुग्रष्टं भजन्ती लभमाना सती चिरं श्रीमती
प्राप्त निजसौन्दर्या भवतु, शापात् -मुक्ता भवविति भावः ।
वसन्ततिलकं वृत्तम् ॥ ४८ ॥
 
हवेति ।
 
रामः जनकात्मजाया: सोनाया: अतिदैन्यम्
प्रतिकातरत्वं, पुन, पुनः पर्यटनासामध्ये मिति यावत् दृष्ट्वा
तत्रैव पञ्चवम्यां गोदावरीतीरसमातेषु देशेषु स्थापु, वनेषु