This page has not been fully proofread.

तृतीयोऽद्धः ।
 
राज्ये ते चाभिषिच्चांघ नन्दिग्रामं गतः स्वयम् ।
राघवागमनापेची भरतोऽपालयत् महीम् ॥ ४२ ॥
रामे प्राप्ते बनान्तं कथमपि भरतश्चेतनां प्राप्य तात
 
[१००]
 
नोत्वा देवेन्द्रलोकं मुनिजनवचनादूर्द्धदेह क्रियाभिः ।
भ्रातुः शोकान्जटावानजिनवृततनुः पालयामाम नन्दि-
ग्रामे तिष्ठन्नयोध्यां रघुपतिपुनरागामिभोगाय वीरः ॥ ४३ ॥
हृष्ट्वायमानव चिराय विहाय चित्र-
कूटस्थलोमिह विराघवधं विधाय ।
 
पालनमेव व्रतं तस्य फलं सुकृतरूपं गृहातु वोकरोतु इतो-
त्यम् उपगम्य भरतेन उक्तोऽपि अभिहितोऽपि राघवः रामः
यदा राज्ये मनः न अकृत नाकरोत् तदा भरतः तत्पादुके
तस्य रामस्य पादुके आटाय ग्टहोला निजपुरोमयोध्या मम्माप्तः
प्रत्याजगांम। गार्दूलविक्रीडितं वृत्तम् ॥४१॥
 
राज्य इति । अव निजपुरो प्रत्यागमनानन्तरं भरतः ते
पादुके राज्ये अभिपिय स्वयं नन्दिग्रामं गतः राघवष्य रामस्य
आगमनम् अपेचते इति तयाभूतः मन् महीं पृविवोम्
त्रपलियत् ममाम् । अनुष्टुप् वृत्तम् ॥ ४२ ॥
 
t
 
रामे इति । वोरो भरतः रामे वनान्तं वनसोमां प्राप्ते
सति कथमपि चेतनां प्राप्य मुनिजनानां वशिठादोनां वच
नात् कईदेहक्रियाभिः अन्त्येष्टि क्रियादिभिः तातं पितरं
टेवेन्द्रलोकं स्वर्गं नोत्वा प्रापय भ्रातुः रामस्य शोकातृ उटा-
वान् जटाधारी अनेन चमेवा आाहता तनुस्य तथाभूतः
नन्दिग्रामे तिष्ठन् रघुपतेः रामस्य पुनरागामिने भोगाय
भयोध्यां पालयामास गधास । स्रग्धरा वृत्तम् ॥ ४३