This page has not been fully proofread.

18047
 
महानाटकम् ।
 
ततः सोतां प्रणमति भरतः ।
 
मू बइजटेन वल्कलभृता देहेन पादानतिं,
कुर्वाणे भरते, तथा प्ररुदितं तारस्वरैः सौतया ।
येनोद्दिम्न विहङ्गमुडुलतरुर्नि: सम्मदखापदः,
शैलेन्द्रोऽपि किलेष भूरिभिरभूत् माः पयःप्रस्रवैः ॥ ४० ॥
ततो भरतः श्रीरामं प्रति ।
 
आर्थो राज्यमलङ्करोतु, विपिने वासो मया स्त्रोकृतः
तातानापरिपालनत्र तफलं गृह्णातु मत्तो भवान् ।
इत्युक्तोऽप्युपगम्य नाकृत मनो राज्ये यदा राघवः,
सम्माप्तो भरतस्तदा निजपुरीमादाय तत्यादुके ॥ ४१ ॥
 
मूर्ध्नोति । भरते बड़ा जटा यस्मिन् तादृशेन मुर्ध्ना शिरसा
तथा वल्कलभृता वल्कलाच्छादितेन देहेन पादयो: आनतिं
प्रणामं कुर्वाणे सति मोतया तारस्वरैः उच्चैः खरै तथा प्ररुदितं
प्रकर्पेण क्रन्दितं येन-रोदमेन एषः तत्रस्थ इति भावः,
-
शैलेन्द्रोऽपि पर्वतराजोऽपि उडिग्नै त्रस्तैः विमला:
व्याप्ताः तरवः यस्य यस्मिन् वा सः निर्नास्ति समदो हर्ष:
येषां वाहणा: खापदा: जन्तवः यस्मिन् तयाभूतः तथा भूरिभिः
बहुभिः पयसां प्रस्रवैः निर्भरित्यर्थः साश्रु सवाष्पः अभूत्
किल, अतिकरुणतरं तदासोदिति भाव । शार्दूलविक्रीडित

 
बृतम् ॥ ४० ॥
 
श्रा इति । आर्थ, भवानित्यर्थः, राज्यम् अलङ्कगेतु
शोभयतु, मया विपिने वने वासः स्वोक्कतः अवलम्वितः भवान्
मत्तः सत्सकाशात् नातस्य पितुः आभायाः आदेशस्य परि-