This page has not been fully proofread.

प्रथमोऽङ्कः ।
 
तं रामं रावणारिं दशरथतनयं लक्ष्मणायंत्र गुणाव्य,
पूज्यं प्राज्यं प्रतापावलयितजलधिं सर्व्वसौभाग्य मिदिम् ।
विद्यानन्दैककन्दं कलिमलपटलध्वंसिनं सौम्यदेवं,
सर्वात्मानं नमामि विभुवनशरणं प्रत्यधं निष्कलहम् ॥ ११ ॥
एतौ हौ दशकण्ठक एठक टेलीकान्सारकान्तिच्चिदौ,
वैदेहोकुचकुम्भकुटुमरजःसान्द्रारुयाद्वाङ्क्षितौ ।
 
[2]
 
खाख्योऽयमलङ्कारः । तदुक्त टर्पणे – "क्वचित् भेदात् ग्रहीतूणां
विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः स उल्लेख
इते" इति । शार्टलविक्रीड़ितं वृत्तम् ॥ १० ॥
 
तमिति । तं प्रसिद्धं रावणा रावयशकुं, दशरथतनयं
दाशरथिं, लक्ष्मणाग्री लक्ष्मगाग्रजं, गुणै: धैर्यगाम्भोर्व्यादिभिः
श्राव्य: युक्तः तं, पूज्यम् अर्चनीयं, प्राज्यं प्रभूरूं, भूमस्वरूपमित्यर्थः,
प्रतापेन आवलयित: आवड: जलधिः समुद्रो येन तं, सर्वेषां
सौभाग्यस्य सिडिर्यस्मात् तं सर्वसौभाग्यसिद्दिदमित्वर्थः, विद्या-
नन्दयोः चिदानन्दयोरेक महितीयं ऋन्दं मूलं, कलिमलपटल-
ध्वंसिनं कलियुगकृतपापचयनाशिनं, सौम्यदेवं सौम्यः शान्त-
मूर्त्तिर्दीव्यतोति देवश्चेति तं सर्वेयामात्मा आत्मभूतः तं, विभु-
वनशरगां विलोकरचकं, निकलवम् अनघं, रम्यतेऽस्मिनिति
रमयति- जगदिति वा तं रामं प्रत्यहं सततं नमामि वन्दे ।
स्रग्धरा वृत्तम् ॥ ११ ॥
 
एताविति । दशकण्ठस्य राव यस्य, कला एव कटलो-
कान्तारः रम्भातरुवनं तस्य, कान्तिच्छिदो प्रभानाशिनौ रावण-
शिरन्छ दिनावित्यर्थः, वैदेयाः सीतायाः कुचावेव कुम्भौ तयोः
कुडुमरजांसि कुट्टुमचूर्णानि तेषां सान्द्रेय घनेन अरुणेन रक्तेन