This page has not been fully proofread.

[१०२]
 
महानाटकम्
 
माकन्दशालिनि वने विषवलिकेव
 
हा हन्त केकयसुता कथमाविरासीत् ॥ ३२ ॥
आनम्नमौलिम तिरोहितराजवेश
 
मानन्दयन्तमखिलानवलोकनेन ।
हा हन्त । केकयसता नयनाभिराम
राम कथ नु मुनिवेशधर चकार ॥ ३३ 1t
अथ रामं प्रति भरतप्रयाणम् ।
रामो मूर्ध्नि निधाय काननमगान्मालामिवानां गुरो
स्तइत्यापि च लक्ष्मणेन सकल माता सहैवोज्झितम् ।
 
केकयस्येति भाव, पिशिताशिनोव राक्षसीव पिशिताशमेवेति
वा पाठ, खला क्रूरा केकयसुता कैकेयी माकन्दशालिनि
रसालशोभिनि बजे विषवलिकेव विपलतेव कथम् आवि
रासीत् उत्पन्ना ? हा हन्त शोकातिशयसूचनार्थ पदइयम् ।
उपमालङ्कार । वसन्ततिलक वृत्तम ॥ ३२ ॥
 

 
आनत्रेति । हा हन्त इति पूर्ववत् केकयसुता आना
मौलिम् आनतमस्तक, चरणे प्रगतमिति भाव, प्रतिरोहित
राजवेशम् अतिश्येन रोहित शोभित इत्यर्थ, राजवेश, यस्य
तथोक्तम् अवलोकनेन दर्शनप्रदानेन अखिलान् सर्वान् जनान्
श्रानन्दयन्त नयनाभिराम दृष्टिप्रिय रामं कथ नु केन
प्रकारेग्य खलु मुनिवेशधर तापमं चकार ? वसन्ततिलक
वृत्तम् ॥ ३३ ॥
 

 
राम इति । राम गुरो पितुराजा मानामिव मूर्ति
शिरसि निधाय कानन वनम् अगात् गतवान्, तमतया