This page has not been fully proofread.

[१०]
 
महानाटकम् ।
 
श्रय वनस्खे रामे काकचरितम् ।
रचोऽभिचारच रुभाण्डभिव स्तनं यो
देव्या विदेहदुहितुर्विददार काकः ।
ऐषोकमस्लमधिकृत्य तदा तमा
 
काणोचकार चरमो रघुराजपुचः ॥ ३० ॥
अथ मन्त्रिभिरानीतो भरतो मातरम् उक्तिप्रत्यु-
क्लिकया पृच्छति ।
 
मातस्तात. क्वयातः १ सुरपतिभवनं, हा कुत: ? पुत्रशोकात्,
कोऽसौ पुत्तञ्चतुष ? त्वमवरजतया यस्य जात, किमस्य ।
 
,
 
+
 
,
 
एकादशस्था लग्नात् एकादशराशिस्थिता, शुभा इति भाव
"सर्वेऽप्युपान्त्ये शुभा." इति ज्योतिषबचनात्, आसदिति शेष
तस्य जामाता स रामोऽपि वनं यात अतः हतविधे. दुर्दैवस्य
भवितव्यताम् अवश्यम्भाविता किं ब्रूमः ? किं कथयाम ?
दुर्देवस्य असाध्यं किमपि नास्तीति भाव । श्रन कारणेन कार्य
समर्थन रूपोऽर्थान्तरन्यासः । शार्दूलविक्रीडित वृत्तम् ॥ २८ ॥
 
*
 
रक्ष इति । यः काक रक्षमाम् अभिचारे मारणार्धयज्ञ-
कम्मणि चरुभाण्डमिव पायसकलसमिव देव्या विदेहदुहित
मौतायाः स्तन विददार नखैर्विदीर्यवान्, यदेत्यध्याहार्य मन्यथा
सदैत्यस्यासप्रति स्यादिति बोध्यम् ।
 
तदा चरम आद्यः
 
रघुराजपुत्र रामः ऐषोकम् ईथोका ढणविशेषः, तनिर्मितम्
अस्त्रम् अधिकृत्य गृहीत्वा तं काकम् अक्षण नेत्रेण काणीचकार
एक चम्पोकणास्य नाशितवानित्यर्थ वसन्ततिलकं
चक्षुग्योकेणास्त्रे
 
वृत्तम् ॥ ३० ॥
 
मातरिति । हे भाव : केकयि तात: पिता क्क यातः ?