This page has not been fully proofread.

[८६}
 
महानाटकम् ।
 
तिर्य्यग्ग्रीवं विनमय शिरः पश्य वक्षी शिरःस्था-
मग्रस्थस्ते चरति च करो, सत् स्थिरा तावदेधि ॥ २२ ॥
यचिन्तित तदिह दूरतर प्रयाति,
यञ्चेतमा न गणित सदिहाभ्युपैति ।
 
/ प्रातर्भवामि वसुधाधिपचक्रवत्तों,
 
मोऽहं व्रजामि विपिनं जटिलस्तपस्वो ॥ २३ ॥
 
ग्रावेति ! हे प्रिये । पुर. अग्रतः ग्रावणा प्रस्तराणा ग्रन्थि
पङ्क्तिमिति यावत् परिहर परित्यज, अव न गच्छ सदस्खलने
विशेषाघातसम्भवादिति भावः, अब वीरुत् लता, परिदृश्य
मानेति शेष, कण्ट किनो कण्टकचिता विश्वक् समन्तात्
बर्हि कुशवनम्, चत. अवहिता तो किचिच्चे: ईषत् मन्द
मन्दम् इत्यर्थ., उच्चे. उपरि पदं कुरुष्व निधेहि, (निर्भर
न्यासमा कुरु तथाले पदतलस्फोटनसम्भवादिति भावे ।
तिरथो गोवा यत्र तत् यथा तथा शिर मस्तकं विनमय
अवनतं कुरु, शिरःस्था शिरस उपरि वर्त्तमाना वल्लों लता
पश्य अवलाकय, शिरोनमनाकरणे अन्या वलरा शिरः
सलियते इति भावे, करी इस्ती च से तव अग्रस्थ सम्मखचत्त
चरति तत्तस्मात् तावत् स्थिरा निचला एधि भव,
गन्तव्यमग्रतः साम्प्रतमिति भावे । मन्दाक्रान्ता वृत्तम् ॥ २२ ॥
यदिति । यत् चिन्तितम् अहं यौवराज्य प्राप्य एवमेवं
करिष्यामीति मनोरथोकतमित्यर्थ इह संसारे तत् मनोरथो
कृत दूरतरम् अतिश्येन दूर प्रयाति गच्छति, नश्यतोति
भाव, चेतसा यत् न गणितं न चिन्तितम् इह संसार व्रत्
दु.खमिति भावः, अभ्युपैति उपतिष्ठते । यद्दा इह संसारे
 
,