This page has not been fully proofread.

प्रस्तावना ।
 
'तद्मात्यकुलोत्पन्नः श्रीमान् वाञ्छेश्वरः सुधीः । शिष्ट: कन्नटिजातीयो वेदवेदाङ्गपारगः । नीति-
मार्गेण राजानं तत्तत्कालेऽत्रचोदयत् ॥
इति ॥
 
>
 
स्वसुख-
एवं स्थिते एकोजिनहाराजाइनन्तरं तरकुमारो बालक: प्रतापसिझो यदा विद्यासनमारु
रोह, सदा बालकमेनं राजाने मोहयित्वा वशीकय च म्लेच्छाचाराः शूद्रप्रायाश्च केचन खळा:
निखिउमप्यधिकारं स्वायत्तीय बाधुसंमतान्त्रजाहितैषिणो नीतिमार्गविदुषः सर्वानपि निष्कास्य
वचत्स्थाने स्वमार्गानुसारिण: प्रजाद्रोहेणापि स्वसुखमात्र संपादनो युक्तानुप्रदण्ड। न्खलानेव निवेश-
यामासुः । ते च सुभेदारप्रभृतयो राज्याधिकारिणतंत्र तंत्र क्षेत्रेषु जायमानानि वान्यानि प्रसभ
मन्यायेनापजहुः ।
अथापि उपदण्डेभ्यस्तेभ्यो मीया किमपि कर्तुमक्षमाः प्रजा: कालगति
विचिन्त्य तूष्णीमेव महत् दुःखमन्वभवन् । केचित्तु देशान्तरं गताः । अयमपि ताधिराज
कीयोपद्रवाणां पात्रं बभूव । ता हि राज्ञो दर्शनमपि सुदुर्लभमासीदस्य कवेः । कदाचिज्जातेऽस
कृच्छ्रेण तदर्शने नैतस्योपदेशम महत्खिलपरिवृतो भूमितः । स्वोपदिष्टं सर्वमपि मरुभूमावुत्सृष्टं
बारीव विफलं जातमालक्ष्यापि निसर्गतः कृपाईंघीरयं यथाशक्ति प्रजाभिरनुभूवमानस्य दुःसह-
दुःखस्थापनोदने यत्नः कार्य इति मन एकैकस्याप्यधिकारिणो गृहमगमत् । तत्रापि
स्वकीयोद्यने विकले जाते प्रजानानीहश्यां महत्यामापहि तन्निवारणप्रयत्नं विहाय
लाभाय देशान्तरगमनं मोचितमिति स्वस्निग्धानपि संवोध्यान्यां गतिमपश्यन्नन्ने असन्मार्गा-
द्राजानं निवर्त्य सम्मार्गे प्रवर्तयितुं काव्यमिदं प्रणिनाय । अत्र च माहेषस्तुतितो राजनि
दाकिते । एतत्सर्व कविनैव तत्र तत्र वर्ण्यते । तदानींतनराज्याधिकारिणां दौष्टयं
बहुषु लोकेषु वर्ण्यते, तेभ्यः शापोऽपि दीयते । यथा- 'राजा मुग्धमतिस्ततोऽपि सचिवास्ता-
न्वयन्तः खला देशद्रोहपराः सदैव वृषलाः सवपहारोद्यता: ' (१२) धान्यं वाऽथ वनानि वा
समधिकं कृत्वा मिथः स्पर्धया मिथ्शसाहसिनोऽभ्युपेत्य वृषला देशाधिकाराशया। उत्कोचेन
नृपान्ति कस्थित जनाबश्यान्विधाय प्रजासर्वस्वं प्रसभं हरन्ति च राठरस्ते यान्तु काळान्तिकम् ॥ (१३)
विद्या जीवन कुण्ठतेन च कृषावालम्बितायां चिरादापके काणशे कुतोऽपि पियुना: केदारमावृण्वते ।
हा किंवा सुभाहवालुमणियमेजुटहस्तान्तरं हर्कारस्थलसंपतीमुजुमुदादित्यादयो निर्देवाः ॥ '
(१५) देहं स्वं परिदग्ध्य यद्धि भवता धान्यं धनं वार्जितं तत्सर्व प्रसभं दरन्ति हि सुभेदारा:
स्वकीयं यथा ॥ (१८) एतावस्वहमर्थये पितृपतिं देवं त्वदारोहिणं क्षिप्रं प्रापय संनिधि ननु
सुभेदारस्य मोहिण: (२०) इति । किं च तदानीं विदुषां परिस्थितिः राजकीयाधिकारिणां तेषु
विद्वेषः, स्वस्य दुरवस्था चेत्यादिकं सर्वमपि स्पष्टमेवानुवर्णयति - 'नानाजि प्रभु चन्द्र भानुशह्जी-
न्द्रानन्दरायादयो विद्वांसः प्रभवो गताः श्रित सुधीसंदोह जीवातत्रः । विद्यायां विषबुद्धयो हि
बृषलासभ्यास्त्विदानितना (३) 'किं वक्ष्ये तदपि क्षितीश्वरबाहिद्वारे प्रकोष्ठस्थळी दीर्घाव स्थितिरौ-
रवाय कुरुषे हा हन्त हन्त स्पृहाम् ॥' (४) 'आर्यश्रीधरमम्बुदीक्षितमिमौ दृष्ट्वा महापण्डितो
विद्यायै स्पृहयेन यद्यपि वरं क्षात्रं बिभेम्याहवात्' (६) स्वन्नं स्वर्णमभूद्वताम्बुमाखनो धिक्
तस्य षडूदर्शनीम् । ख्यातः कुट्टिकविस्तु दुर्घनिगृहद्वारेषु निद्रायते' इत्यादिना । महिषे स्तुतेपि