This page has not been fully proofread.

RAJUNUSUDH
महिषशतकम् 18 188 MADI
 
एवं महिषं सर्वदेवात्मकत्वेन सर्वोवस्तुत्वेन, राज्ञोऽधिकतरस्तेन स्तुत्वा तम्मुखेन
सद्वैवं प्रबन्धपरमतात्पर्यविषयीभूतं निरूप्य स्त्रोपजीव्यराजवंशस्याशिषं पुनः प्रार्थयते - श्रीम
दिति । श्रीमान् लक्ष्मीसंपन्नः भोसलवंध एव दुग्धजलधिः क्षीराब्धिः तस्य, संपूर्ण चन्द्रोपमो राका-
चन्द्रसदृशः यः प्रतापः प्रतापसिंहाख्यः मूर्ती मूर्तिमान् स्वयंतिपतिः भूपतिः सन् क्षितिं भूमि-
मक्षति निरुपद्रवं यथा तथा शास्ति रक्षति । सः प्रतापसिंहाच्यो राजा दीर्घायुः चिरजीवी
आत्मजयुतः पुत्रपौत्रादि संतानवान् धर्मी धर्मप्रवणचित्तः प्रजासु स्वविषयवामिनीषु रागवान्,
लोभवान निस्तुलै : निरुपमैः निजलवास्तारैः स्वीय सभ्यःक्रमात पुत्रपौत्रादिकपात आगतैः
प्राप्तैः सह उडाघोऽस्तु असेगावो भव । अत्र भोसलवंशस्य दुग्धजलधित्वोक्यः रूपकालं.
कार: स्पष्टः । तेन च राजवंशस्य सर्वजनप्रेमास्पदत्वं निर्मलत्वं कीर्तिमत्त्वं च व्यज्यते । राज्ञः
पूर्णचन्द्र साम्योक्त्या सकलजनानन्दकरत्वं व्यज्यते । एवं पूर्णचन्द्र संपर्काद्यथा श्रीराब्धिवर्धते, एवं
राजानमासाद्य चोसलीयान्ववायस्य संतानवृद्धिय॑ज्यते ॥ १०१ ॥
 
राजा धर्मपरः परस्परभृतस्नेहाथ तन्मन्त्रिणो
 
राजन्वत्यवनी वनपकजना आढ्या सवन्तु क्षितो Irosol
पृङ्गाः पशवथरन्तु भजतां दुर्मिंधवार्ता लवं
 
वाञ्छानाथकोः कृतिश्च कुरुतां निर्मत्सराणां मुदम् ॥ १०२ ॥ ४०॥
इति श्रीवाञ्छेश्वरकवि विरचित महिषशतकं संपूर्णम्
 
1
 
उपक्रमप्रतिपादितमर्थमुपसंहरन्त्रवन्यावान्तरतातर्थविषयीभूतं राजतद्मात्यादीनां स
मार्गप्रवर्तनरूपं, सर्वेषां जनानां गवां प्रतिपादितमहिषवंशस्य च मङ्गलरूप मर्थ मुपसंदरति-
राजेति । शेषं सुगमम् ॥ १०२ ॥
 
क्षेत्राणानुत्तमानामपि यदुषमया काऽपि लोके प्रशस्ति-
श्चिचद्रव्येण मुक्तिक्रय ममिलतां यातापण्यवीथी ।
साक्षाद्विश्वेश्वरस्य त्रिभुवनहिता या पुरी राजधानी
 
रम्या काशी सकाशभिवतु हितकरी मुक्त मुक्तये नः ॥
प्रीयतां कुड्कृितिना निर्मितेयं सुधीमुदे । भूयाद्वाञ्छेश्वरप्रन्थव्याख्या श्लेषार्थचन्द्रिका ।
इति श्रीकुडिसूरिकृतमहिषशतकव्याख्या संपूर्णा ॥
 
M, 5, 8