This page has not been fully proofread.

महशतकम्
 
करः
 
त्वं वालीति । त्वं बाल: पुस्यास्तीति वाली रुमां भूविशेषम् रुमा स्याल्लवणा-
इत्यमरः । उपगतः प्राप्तः सन् रमसे क्रीडसे। श्रौढाति स्थूलानि अङ्गान्यवयवा स्थ
सादृशेन देहेन शरीरेणान्वितो युक्तः । तारामैत्रं तारया कनीनिकया मैत्ररूपत्त्रम्; 'तारका-
क्ष्णः कनौनिका' इत्यमरः । वितनुषे करोषि । इ६ स्फुटं स्पष्टं नाहैः शब्दैः दुन्दुभि वाद्यविशेषं
जयन् तिरस्कुर्वन्, इत्थमेवं सत्यापेवालसाम्येऽपि हे कासरेश्वर चर्यया स्वव्यापारेण नृणां पुरुषा
णामाश्चर्यदः अद्भुतरसोत्पादकः । तदेवाह-मातङ्गान्तिक एव चण्डालसमीप एवं निर्भय यथा तथा
संचारशीलोऽसि संचरिष्णुस्वभावोऽसि । किं वित। अहो इत्या अर्थे । मतङ्गाश्रमे वालिप्रवेशा
भावेनेत्यर्थः । दाढिपने रुमां सुप्रीबाय, प्रौढाइदेहान्वितः प्रौढा प्रकृष्टा अङ्गदे म्बपुत्रे या
ईहा इच्छा तथा अन्वितः, बारामैत्रं तारायां स्वभार्यावां मैत्रं स्नेहम् । दुन्दुभिमसुरविशेत्रम् ॥
 
जिष्णुस्त्वं हि कृशानुभावमय से श्रीकासरमापते
 
नित्यं चि सदन्तकोऽसि वषि ग्राम्येऽस्ति ते निरृतिः ।
पाशी चासि सदाशुगत्वमय से सर्वत्र कृष्यादिषु
 
प्रायो वैश्रवणोच्छ्र प्रकटयक्कि च स्वमुग्राकृतिः ॥ ९८ ॥
 
जिष्णुरिति । दि यस्मात्कारण जिष्णुर्जयशील, इन्द्रश्च कृशानां दरिद्राणामनुभावं
संपद्मयसे करोषि ; कृशानोर्बहेविं वह्नित्वं च । किं च अपि च श्रीकासरक्षमापते नित्यं सर्वदा
सन् वर्तमानः अन्तको यमः यस्मिन् व तथोकः; पृष्ठभागोषारूढकृता इत्यर्थः; अन्यत्र सन्
समीचीनः धर्माधर्मव्यवस्थापक इति यावत्; ताशश्वासावन्तक इत्यर्थः । ग्राम्ये प्राकृते ते पुषि
देहे तिऋति: दोशेऽस्ति; अन्यत्र नितीः । पानी पाशयुक्तः; रज्ज्वादिना बद्ध इति
बाबत् ; अन्यत्र वरुणः । सर्वत्र कृत्यादिषु कर्मस्वाशुगत्वं शीघ्रगामित्वमय से प्राप्नोषि; अन्यत्र
बायुत्वम् । प्राथो वै प्रायेण स्खलु श्रवणयोः श्रोत्रयोः उच्छूयमोन्नत्यं प्रकाशयन; कुबेरैश्वश्रीमति
च । किं च, त्वमुम्रा क्रूरा आकृतिराकारो यस्य
सर्वदिक्पालकात्मकस्त्वमिति भावः ॥ १८ ॥
 
तथोक्तः; उग्राकृतिरीश्वराकृतिरिति च । तथा
 
क्षेत्राण्यञ्चसि पञ्चलाङ्गलविधो लब्धाद्रकृष्णाजिनो
 
गोदानेषु सहस्रशः प्रतिदिनं पात्रीभवस्यात्मना ।
त्वं ब्रह्माण्डकटाहमश्वसि समुद्घोषेण लब्धा त्वया
5. काऽपि स्वर्णतुलाऽषि कासरपते दीर्घायुरिच्छामि ते ॥ ९९ ।