This page has not been fully proofread.

महिषशतकम्
 
वलित्रयाङ्कितमसौ शुक्लाम्बराकाङ्क्षणी सुप्रीवा शुभनासिकेति गदिता नार्युत्तमा पद्मिनी ॥
इति ॥ ९५ ॥
 
आज पुष्यसि योनिपानमालेले यो नाभिमानान्वितः
 
प्रीत्या नित्यवपारलौकिकविधावीकृतः कैरपि ।
स्वच्छन्दं चरसीह यः किल परक्षेत्रे खलाग्रेसर
 
स्तं त्वां हन्त विटाग्रगण्य मधुना जाते महासरिभ ॥ ९६ ॥
 
"
 
4
 
आशामिति । यः निगनपलिले आहावजले, आशामिच्छां पुष्यसि रक्षसि । आहा-
वस्तु निपानं स्यात्' इत्यमरः । नामिमान्न नामित्रमाणेनान्वितो युः ; नानिदन इत्यर्थः ।
नित्यं सर्वदा प्रीत्या संतोषेण अपारः निरवधियों लौकिकस्य कृष्यादेविधिः तस्मिन् कैरपि
कैश्चिदेवाङ्गीकृतः स्वीकृतः ; न हि सर्वेऽपि महिषेणैव कर्षन्ति, वृषभेगापि कर्षणसंभवः दिति
भावः । परेषामन्येषां क्षेत्रे केदारे स्वच्छन्द स्वेच्छं यथा तथा चरसि भञ्जयसि । खलस्य धान्य
राशीकरणस्थलस्य अग्रेतरः प्रमुखः, तं तादृशं त्वां हे महासैरिभ विटाग्रगण्वं जाने मन्ये । बिट-
पक्षे - योनौ उपस्थे यत्पानं पेयं सलिल तत्राशाम्; पद्मिन्याः सुगन्धिमदन सलिलत्वेन भगचुम्ब-
नमिच्छतीत्यर्थः । तदुक्तं वात्स्यायनतन्त्रे - कक्षायुगं मन्मथमन्दिरं च नाभेश्च मूलं
स्मरलोकचित्ताः । चुम्बन्ति लाटा निजदेशसाम्य न्नास्त्यन्यतश्चुम्बनरीतिरेषा ॥' इति । अभि
मानेन गण आभिजात्यादिजनितेनेति भावः । मन्त्रितः न युक्तः । विटस्याभिजात्यादे-
पानीवत्वादिति भावः । पारलौकिक परलोकपाघनं ज्योतिटोमादिकं कर्म तन्न भवती-
श्यचारलौकिकं परस्त्रीसंभोगादि तत्व विवौ व्यापारे कैरपि कैश्विदेवीकृतः । परक्षेत्रे पर-
कलत्रे चरति, खलानां दुष्टानाम् । पर बीसंभोगो वात्स्यायनतन्त्रे ऽभिहितः 'नारी चोजमयो.
बनाभिलषितं कान्तं न चेदाप्नुयादुन्मादं मरणं च विन्दाते तदा कंदर्पसंमोहिता । संचिन्त्येति
समागतां परबधूं रत्यर्थिनीं स्वेच्छया गच्छेत्कापि न सर्वदा सुपतिमानित्याइ वात्स्यायनः ॥
इति ॥ तथा च परस्त्रीसंभोगस्य वात्स्यायन संमतत्वेऽपि सर्वश्रुतिस्मृतिनिषिद्धत्वेन तत्र प्रबर्तमाना-
मां स्खलत्वं स्पष्टमिति भावः ॥ ९६ ॥
 
-
 
स्पं वाली रमसे रुमानुपगतः प्रौढा देहावतw irow frgama
देहान्त्रित-
स्तारामैत्रमिह स्फुटं वितनुषे दैर्जयदुgshy
इत्थं सत्यपि कासरेश्वर नृणामाश्चर्यदश्वर्या
 
मातान्तिक एवं निर्भयमहो संचारशीलोऽसि किम् ॥ ९७ ॥
 
भारु
कि