This page has not been fully proofread.

वि
 
ग्रा
 
स्वमिति । सद्यस्वनं वास्कालिक मत्पीडनं ताडनं तेन शृङ्गबोर्विाण बो: अभ्याभ्यां
या अनायासेन क्षतानि बगानि रचबमकुर्वन्ना समन्तात्पीतैः पानकर्मीकृतैः सर: कासारस्या-
बरामृतैरन्तवर्तिजलैः सुवेरानन्दै संमीलिते मुकुलिते अक्षिणी यस्य सः तथोक्तः । उपस्तिन-
जलस्य रविकिरणतततया तत्परित्यज्याजोभागगत शीत उजलपानेन संतोषं प्राप्नोत्रीत्यर्थः । सरसः
सरस्या अमलतया स्वच्छता अतनो: महतः ताकत्सूर्यकिरणदाहाप्रपमं बलात्कारेण आकृष्टो
नीतः, अर्थात्सरोदेशं प्रतीति शेयम् । हे लुलायाधीश
सरस्या मह रसिकागोरिव
 
रसिक श्रेष्ठ इस संकीदसे रमसे। रसिकाचे- - स्तनोः कुवयोः पीडनेन मईनेन शृङ्गारस्य शृङ्गार
रसस्य या लीला बिलास: तया अतानि नखदन्त क्षतईशनादि जनितंत्रणाति, उच्चस्तरिम व अजे
आ समन्तात्पीतः अधरम्य दशनामृतेरसे: सरस: हाररसास्वादविशिष्टः सुखैर्विगलित-
बेधान्तरस्वस्वरूपानन्दानुभत्रैः; 'रसो वै सः रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुनेरिति
भावः । सरोमलतया रोमराजिनहितया अतनोः अनङ्गस्य तापाउडवरात्, अर्थातरुण्येति संबध्यते ।
प्रभमाक: बशीकृत: पद्मिन्या उत्तमनायिकया। अत्र वात्स्यायनतन्त्रविदो नखदानविधान-
करणे (अनङ्गर) –'ग्रीवाक रोरु जघनस्तनपृक्ष इलार्श्वगण्डविषये नखराः खराः स्युः ।
माने नवीन सुरते विरहे प्रवासे द्रव्ययेऽथ विरतौ च म प्रयोक्या: ॥ तथा – अध्यक्तरेख
कृतरोमहर्ष समर्पित गण्डकुचाधरेषु । यत्कर्म संपूर्ण नखप्रसूतं विज्ञास्तदेतच्छुरितं वदन्ति ॥
गथा दन्तक्षतत्र करणेऽपि - 'नखप्रदेशेषु रहा: प्रयोज्याः ओष्ठाननान्तर्नयनानि हित्वा । हि-
फारसीत्कारविशेष उक्तो दन्तार्पणे कामकलाविदग्वैः ॥' एवं चुम्बनप्रकरणेऽपि - 'अवराक्षि
कपोलमस्तकं बदनान्तः स्तनयुग्मकंधरे। विहितानि पदानि पण्डितैः पाररम्भाद्नु चुम्बनस्प
हि ॥' इति । तथा काव्यप्रकाशेऽपि चुम्वनपरिरम्भणादीनां रसाविर्भावनिमित्तत्वमुक्तम्
 
-
 
'संभोगो विलम्भश्च द्विधा श्रृङ्गार इष्यते । संयुक्तयोस्तु संभोगो बिप्रलम्भो बियुक्तयोः ॥
तत्राद्यः परस्परावलोकनपरि चुम्बनाद्यनन्त भेदत्वादपरिच्छेद्य इति एक एव गण्यते' इति ।
रसाहनकानन्दानुभवो युक्तः । तत्रैव 'ब्रह्मास्त्रादमिवानुभावयन्न लौकिक चमत्कार कारी श्रृङ्गारादिको
रसः' इति । अतनोस्तापादित्यनेन त्रयस्त्रिंशद्वयभिचारिभावाः सूचिताः, 'मतियोधिस्तथोन्मादः '
इत्यादिना परिगणितमध्यपातित्वात्तावस्य । त्रयस्त्रिंशत्स्वरूपं त्वस्मत्कृत श्लेषार्थचन्द्रिकायां द्रष्टव्यम् ।
पद्मिभ्येत्यलागि पद्मिन्यादि क्षणं वात्स्यायनतन्त्रे — 'पद्मिनी चित्रिणी चाथ शनी हस्तिनी तथा ।
क्रमाचदुर्भा नारीणां लक्षणानि जेऽधुना। पूर्व पूर्वतराखानु श्रेस्तमच ॥ प्रान्तारक्तकुरङ्ग-
झाबनयना पूर्णेन्दुतुझ्यातना पीनेोत्तमकुचा शिरीषमृदुला स्वरूपाशना दक्षिणा । फुल्लाम्भोज सुगन्धि-
लज्जावती मानिनी श्यामा काऽपि सुवर्णचन्पकनिभा देवादिपुजारता ! उन्निद्राम्बुज
 
को यमदनछत्रा मालखना तम्बी इंसदभूगति: सुललितं तेषं सदा विती । मध्यं चापि